पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३३५
सौभाग्यभास्करव्याख्या ।

नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ।
अघन महिषं दुष्टमवध्यं देवतादिभिः।
लग्वाभिषेकं वरदा शुक्ले चाश्वयुजस्य तु ।
तस्मात्स तत्र संपूज्या नवभ्यां चण्डिका बुधैः ।
महत्त्वं हि यतः प्राप्ता अत्र देवी सरस्वती ।
अतोऽयं महती प्रोक्ता नवमीयं सदा बुधः।

इति । इयं च पूजा निशीथ एव ।

आश्विने मासि वेषान्ते महिषासुरमर्दिनीम् ।
देवीं च पूजयित्वा ये अर्धरात्रेऽष्टमीषु च ।।

इति देवीपुरणात् । वसिष्ठस्येऽपि

कन्यसंस्थे रवादीशां शुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशार्वं तु महाविभवविस्तरैः ।।

इति । विश्वरूपाचार्यरषि

अष्टमोरात्रिमासच पूजां गृहुति पार्वती ।
निशषं पूजित देवी वंध्याबी पापनाशिनी । ।
तस्मात्सर्वप्रपलेन ह्यष्टम्यां निशि पूजयेत् ।।

इति । यत्तु भष्यिोत्तरे

तत्राष्टम्यां भकाजी दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ।
अतोऽयं पूजनीया सा तस्मिन्नहनि मानवं । ।

इति तत्रतं तत्राहः पदमहोरात्रपरम् । एतल्लादष्टम्यमहंन्येव पूजनमिति धन्धानां

प्रलापः। नवम्यां तु दिवैव पूषयेदित्यप्याहुः । इदं च पूजवयं प्रत्येकमुत्पन्नमपि
परस्परसापेक्षमेय फलजनकम् ।

अष्टम्यां न नवम्यां न जगन्मातरमस्विकाम् ।
पूजयिस्वादिवने मासि विशोको जायते नरः।।

इति भविष्योत्तर वै चमेनेकप्रयोगतासूचनात् । 'अष्टपीनवमीयुग्में' इति पूर्वोक्तवच

नाच्च । अत एव नवरात्राकर्मान्तरमिदमिति सिद्धान्तः । अस्य च पूजायां सर्व
जातीयतामभिकारः । तदुक्तमेतकमपन एव भविष्योतरे--