पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३४
[फलश्रुतिः
ललितासहस्रनाम ।

इति । अविधपोसरेषि

कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता ।
मूलनक्षत्रसंयुक्ता च । महानवमी स्मृता । ।

इति । विश्वरूपावचैरपि

आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसंयुता ।
यदि स्याद्भविविवापि सा मनवमी स्मृता ।

इति । अत्राष्टमीमूलभ्यां संयुता या तिथिः सा महानवमीति ध्याध्यया नवम्येव

महानवमीत्यर्थ इति केचिदिति यदुक्तं तद्भविष्योत्तरादिवचनविरोधदन देयम् ।
सुप्तमौवेधबोधकरविबिद्धपदस्य रविवासरयुक्तेत्यर्थं वर्णनापसेर । अनयोश्च
परस्परविद्वन्मयि प्रशस्तम् । तदुक्तं विष्णुधर्मोतरे

अष्टम्या नवमी युक्ता नवम्या चाष्टमी युता ।
अर्धनारीश्वरस्नाया उमामहेश्वरी तिथिः ।

इति । भोजराजीयेपि--

अष्टभ्यां पूज्यते द्रो नवम्यां शक्तिरिष्यते ।
उमाया नवमी प्रोक्ता हरस्थ तिथिरष्टमी ।
द्वयोर्योगे महापुण्या उमामहेश्वरीतिथिः ।।}}तत्रैव सप्तमीवेधभावो नवमीविद्धाष्टमीग्रहणं हेतुरुक्तः । न दिवा में निशापि च
विष्टिहता म च सुमिशस्यलबोपहता । यदिव ष्टमिरोषभय नवमी विबुधैरपि।
पूज्यतम नवमी' ति । विष्टया सप्तभिशय्यलवेत चोपहसा न झर्यो। अष्टमीशेषे
नवमी चेत्सुराणामपि पूज्या नवम च न भवतीत्यर्थः । अयमेव प्रकारे वासन्त-
नवरात्राष्टमोनवम्योनिर्णयेऽपि । नवरात्रप्रदीपे तथाभिधानत । विश्वरूपधायें
रपि नवरभद्वयं प्रक्रम्य

अष्टमनवमीयुग्मे शिक्क्षेत्रे महोत्सवः ।
शिवशक्त्योः सामरस्याथक्षयोरुभयोरपि ।

इत्युक्तेः । शरदो बासन्तश्चेति नवरात्रस्य द्वौ पक्षौ तयोरुभयोरपीति तदद्यात् ।

अष्टम्यां च देवीपूजोक्ता देवीपुराणे –

आश्वयुबर्लनवमी त्वष्टमी मूलसंयुता
स मंहृनवम तस्यां जगन्मातरमर्चयेत् ।।

इति । नवम्यां चोक्ता भविष्योसरपुश -