पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३३३
सौभाग्यभास्करव्याख्या ।

महापूजा क्रियते या च वर्षिकी इति में(डेयपुक्षणस्थवचने वार्षिकीति पदस्य
वर्षस्य वत्सरस्यादौ भवेति सांप्रदायिकव्याख्यानात्, चकादुभयोः समुल्वयस्य
स्वरसतोऽवगमात्चातुर्मासाख्यवर्षतां भवेति व्याख्यायाः शरदो वर्षर्तुत्वाषादिक
तायाः क्लिष्टत्वात् प्रतिवर्षे क्रियमाणेति व्याख्यायामपि विशेषणवंयत्'वासन्ते
नवरात्रेऽपि पूजयेद्रक्तदन्तिक' मिति त्रपामले स्पष्टं नवरात्रद्वैविध्यरूथमान्य ।
देवीभागधते तृतीयक कामबीजोपासकं सुदर्शनं प्रति देवीवाक्यम्

शरकाले महापूजा कर्तव्या मम सर्वदा ।
नवरात्रोत्सवं राजन्विधिवत्परिकल्पय ।
चैत्रे च वपुजे मासि वपा कार्यो महोत्सवः ।
नवरात्रे भहाराय मम प्रीतिविषयकः ।

इत्यादि । सौभघरनाकरे आषाढपचयोरपि नवरात्रमुक्तम् । तत्र शारदनवरात्र

स्याष्टमनवम्थौ महापुवं । तदुक्तं कालिकापुराणे

अश्विनस्य तु शुक्लस्य य भवेदष्टम तिथिः ।
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ।।
ततोऽनू नवमी या स्यात्सा महानवमी स्मृता ।
सा तिथिः सर्वलोकानां पूजनीया शिवप्रियाः ।।

इति । धौम्योऽपि

आदिवने मासि शूले तु या स्यान्मूलेन चाष्टमी ।
स महाष्टमी ज्ञेया तत्र देव कृतालया ।

ब्रह्माण्डपुराणेऽपि--

कम्यसमश्रिते भान या स्यान्मूलेन चष्टम।
सा महात्यष्टमी शेया न मुधा नमीयुता ।

मूलयोगनितस्तु संभवाभिप्राया। तेन पूर्वाषाढायुतापि महाष्टम्येव ।

मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः ।
मूलभावेऽपि कर्तव्या यदि स्यात्तग्रसंयुता ।।

इति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रकृयान्यतरयोगे महानवमीत्यपि

संज्ञान्तरम् । तदुक्तं नृसिहप्रासादै-

आश्वयुक्शुक्ल पक्षे तु याष्टमी मूलसंयुता ।
पूर्वाषाढया सार्धमृक्षद्वययुतापि वा।
सा महानवमी नाम त्रैलोषयेशं सुदुर्लभ’ ॥