पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३२
[फलश्रुतिः
ललितासहस्रनाम ।

कैकमनन्ते यथोस्पनं तथा बिन्दौ विनिक्षिप्य विजातीयपुष्यामिश्रणेन सजातीयैरेव
संख्यां पूर्वयित्वा तदन्ते प्रणषमुज्यं न्यासत्रयं कृत्वा फलश्रुति पठित्वा पूजाशेषं
सनपयेदि"ति ।। २४९ ।।

प्रतिमासं पौर्णमास्य भिमसकृतीः ।
राम अइयराजस्यमधुपस्पताथ् ॥ २८९ ॥

इत्थमियता प्रबन्धेन त्रिवर्गप्रदत्वमुक्खा । क्रमप्राप्तं चतुर्थपुरुषार्थप्रदायकत्व-

मनेकधा दिदर्शयिषुः प्रपभं कैवल्यार्थपञ्चममुक्तिप्रदं प्रयोगमाह द्वाभ्याम्-प्रतीति
प्रतिपौर्णमासीति विहाय प्रतिमास्त्रमित्युक्सियक्षबीवमित्यर्थबोधाय । तस्यापि प्रयो-
जनमुत्तरत्र यावज्जीवार्धक्षप्रतिमासपदानुवृत्तिः । एभिः पूर्वोक्तान्यतमैः कुसुमैः
। २४९ ।।

स एव ललतां रूपस्तथा ललिता स्वयम् ।
न तपोविद्यते भैबो भेदकृत्पापकृद्भवेत् ॥ २९० ॥

सकृदर्चनस्य ललिसैकबेचफलकत्वे पुनपुनरावृत्तचनस्य ललितंकरूपत्वं फलं

न्यापस धमेवाह--स एवेति । परस्परप्रतियोमिकतादात्म्यबोधनायोद्देश्यविधेयभाव.
वैपरीत्येनाप्याह-वेति । वास्तविकभेदे सत्यष्ट्युपमेयोपमालंकारेणाप्येषोक्तिः
सुसमर्येति भ्रमं निरस्यति—न तयोरिति । देवभक्तयोरित्यर्थः । भेदः वास्तविक
इति शेषः । नात्र तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव
भेदोऽस्त्वित्याप्रहिणं दण्डयति--भकृदिति । देवीमस्त परस्परप्रतियोगिकसस्य
भेदकृत् । मस्र्यामयंवपूज्यपूजकंभावादिरूपविरुद्धधर्माधिकरणत्वादिभेदसधकनु.
मानप्रयोक्तेत्यर्थः। अद्वैतप्रतिपादकशस्त्रविरोधेन प्राप्यन्नवहेतुकशुचित्वानुगमन•
प्रयोषतृवदुपहसनीयतामाह-पापकृदिति हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वान्ध
पापिष्ठ इयर्थ. । मरणभ्रमोऽपि ‘न तस्य प्राणा उत्क्रमन्यत्रेव समवलीयन्ते' इति
श्रुत्वैव निरस्त इति भावः ।। २१० ॥

महानवम्यां यो भक्तः श्रीवेव बझमध्यप्पाम् ।
अर्घयेन्नामसहृवंस्तस्य मुक्तिः करे स्थिता ।। २९१ ॥

अतोऽपि सुलभं चक्षुर्विषमुक्तिफलकं प्रयोममाह महानवम्यामिति । थाव

ज्यीवार्यकं प्रतिभासपदं रात्रिपर्व षानुवर्तनीयम् । नवरात्रस्य चर्मदिवसद्वयं
महावभोत्युच्यते । तच्च शिवथाविसमरस्यरूपम् । तत्र सर्वजतीयानां देवी-
पूषनेषिकारः । तथाहिमगात्रं द्विविधं शारदं घासन्तं चेति । 'शरत्काले