पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३०
[फलश्रुतिः
ललितासहस्रनाम ।

अयास्पृक्कृष्टधर्मप्रदं पूर्वोक्तराशिषट्कादिक्रमेण बुधष्यपरिच्छेद्यफलकं
योगमह चतुर्दश—एभिरिति । नामसहस्नैरिति बहुवचनं नाम्ना प्रत्येकं करणस्य
धोतनाय, लक्षपूजादौ पुनःपुनरावृतिष्व्रननाथं न । नामानि प्रातिपदिकानि सहस्र
येषु श्रीमात्रे मम इत्यादि ललिताम्बिकायै नम इत्थन्तेषु चतुर्थानामोन्समन्त्रेषु तेनम
साहक्षुरिति वा । संप्रदायस्य पुष्पप्रक्षेपवृतिः। तेन ‘चतुर्लक्षाशुभवक्त्र’ ‘चतु
भिरश्रिमदसे’ इयादाविव समुच्चयो माभूत् । अत्र पद्मकन्नरोरपलानां परस्पर
वैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुलमञ्जरीभिः नतु तस्पनैः
सुन्दरीविषये तुलसीनिषेधस्यैतद्रलादेव पुष्पपरत्वोचिस्यात् । अत एव पिष्टमुक्तं
भीलाता

नानपहलिभिर्नानापुष्पैर्मनोरमैः ।
अपामार्गदर्लभृङ्गस्तुलसीदल कॅजतः ।।
पूजनीया सदा भक्तघा नृणां शीघ्रफलप्तये ।

इति । यत्तु तत्रैव

देवीपूजा सदा पास्ता जस जे स्थलजैरपि ।
विहितैर्वा निषिद्धं भक्तियुक्तेन चेतसt ।।

इति । तत्र निषिद्धस्वीकरो भक्तयावश्यकत्वश्वननाय । ‘पुष्पाणामप्यलाभे तु

तपत्रैरर्चयेच्छिवा 'मिति कालिकापुरामवचनं निरुपकर्मपरम् । काम्य कर्मणि
प्रतिनिध्यभवस्य षष्ठाधिकरणसिद्धत्वात् । सुन्दरीबिषये तुलसीनिषेधस्यैतद्वलादेव
पत्रपरस्यौचित्यापत्रान्तरपरं च । पद्मादिषु तु सुसदृशवात् पूरणाय कङ्करादीनां
ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य सत्पूरणार्थमुपादानस्य लिङ्गपुराणे कथना
ल्लिङ्ग(त् । कदम्बकैः अविसेषविविधैरपि ।। २०५ ।।

धेस्पक्षतकुसुमैर्मल्लिकाकोरकैः।
उत्पन्न जस्वषत्रं कुईसपाटलैः ।। २४६ ॥

जातिकुसुमैरित्यत्र ‘झ्यापोः संज्ञाछन्दसोर्बहुल 'मिति ह्रस्वः। जाती

मालती। मल्लिका विवकिलम् । करवीरं ह्यमरः । कुन्दं माध्यम् । केसरं
काश्मीरम् । पाटवं एवेतरक्तं तिलपुष्पसदृशम् ।। २४६ ।।

धन्यैः सुगन्धकुसुमैः फेसकोमपवमुखैः।
तस्य पुष्पफलं वक्तुं न शक्नोति सर्वेश्वरः ।। २४७ ।।