पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३६९
सौभाग्यभास्करव्याख्या ।

अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः।
सोऽषि श्रीललितालोके कल्पोटीवं सेन्नरः ।

इति देवीपुराने,

अनधीतमविज्ञातं निगदेनैव पठ्यते ।
अनग्नाविय शुष्कंधो न तज्ज्वलति कर्हिचित् ।

इति स्पृस्यन्तरेषु च अच नन्पर्षज्ञानाज्ञानयोः प्रशंसानिन्दापराणि संगच्छन्ते । अर्थ

ज्ञानागतसामध्यभवे तू निगदमात्रपरापि सा भावना भवितुमर्हति ।। ‘आस्पात
नामर्थ ब्रुवत शक्तिः सहकारिणी’ति यायात् । अत एव ‘पोऽर्थज्ञ इसकलं भद्र
मझते माकमेति ज्ञानविधूतपाप्मे' ति श्रुतवर्थज्ञानप्राप्यफले सकल बिशेषणेन
शब्दज्ञानमात्रेणापि किचिद्वि कलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेन शब्द
पाठेऽप्यसमर्थस्य पुस्सकसंग्रहमाश्रम षि न्यायलयम् । उच्चारणस्य जन्मान्तरे अर्थ
ज्ञानप्रदखबपुस्तकसंग्रहस्याप्युच्चारणप्रदवं दग्न्मान्तरे संभवतीति सुवचम्। अत एव
तत्र राजादिष्वसंप्रदाये नाङ्गहीनपि । कृतोषसना जन्मान्तरे साङ्गसंप्रदाययुद्धर्षे
करत इत्यूनतम् । तेन पुस्तकाचनमात्रमपि धर्म एव । सचानुषसकस्याप्यनिषिद्धः
स्वाज्जन्मान्तरे उपासनप्राप्त्यर्थं कर्तब्य एव उपासकस्य तु नामपाठेऽप्यसमर्थस्य
नाम पठेदिति विधेयवच्छवितपरिपालनायावश्यकतम एवं । न च 'कुलपुस्तकानि
गोपये 'दिति आपसूत्रफेक्सविधिघिरोघवदनुपससकस्य कषं पुस्तकाञ्चनेऽविकारु इति
वाच्यम् । तस्यार्थज्ञानविदूषकदुबंनधरत्वेम आधिकमासनेच्छुसज्जमपरत्मभवत् ।
तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नाम्पाठशक्तानां पुस्तकतर्चन
म त्यावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदज्ञानोपायभूतमाष्यान्
व्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते ।

अम्ब त्वत्पदयोः समषितमिदं भाष्यं त्वया कारितं
त्वन्नामार्थविकासकं तव मुदे भूययाऽथ त्वं भजन् ।
यो नैनस्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि था।
संग्राहं न करोति तस्य ललितोपस्तिर्यया जायताम् ।

इति । एवमनुपासकानामपि रक्षकम्, उपासकानतिति किम् वध्यमित्याशयेन

मध्य एव निगमयति सार्बन ॥ २३ २८४ ॥

एभिर्नामसहूर्तेस्तु श्रीचकं योशिता ।
पर्र्मा तुलमोपुष्पैः कङ्करं शम्भीः । २५ ॥


42