पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२८
[फलश्रुतिः
ललितासहस्रनाम ।

दनकं दानम् । भावेक्तः। निरर्थकं अर्थरहितं अर्थशब्दतरतमभावापन्नः फल-
ब्यक्तीराचष्टे । तेन विशिष्टफलाभावः फलसामाग्यभावश्चेति पात्रतारतम्येन
बयितव्यम् । एवमुक्काथंबंपरीचये दण्डे निपायोपक्रान्तं निगमयत्यथैन। तस्मादिति
शेषः । विद्याविषये विद्वत्त्वं नाम याथातथ्येनोपास्तिशालितम् । तस्य ललिता
चननामकीर्तनसाहित्ये सस्येव संपद्यत इति गुणत्रयशलतां परोक्ष्य तेम्यो दद्या
दित्यर्थः । तेभ्य इति पञ्चमो वा। तेषामेव सत्पात्रत्वादन्येषां तदभावात्पात्र एव
दानविधानादन्यत्र तन्निषेधादिति हेतुभ्य इत्यर्थः। अस्मिन्पक्षे न शेषः पूरणीयः।
विश्वविदमेव संप्रदानवमिति नियमस्तु परोक्षया दृष्टार्थत्वबलादेव सेस्पति ।
।। २४।।

भोमन्त्रर। सदशो यथा मन्त्रो न विद्यते ।
देवता ललितातुल्या यथा नास्ति घटोद्भव ।। २४१ ।।

त्रयाणां च गुणानां परस्परमुपमानोपमेयभावेनपमानान्तरविरहद्वत्युसमयं

धनयंस्तेषां सत्रतत्र च्छेदकतायां कथन्तामाङ्गमथाकरोति साधंन । अत्र यथा
तथेत्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ।। २८१ ।।

रहप्रनामसाहस्त्रनुरुपा नास्ति तथा स्तुतिः ।
लिखिया पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २४२ ।।

इदानीमनुपसवस्याष्पेतस्तोत्रं धर्मपदमित्याह । यस्तु यः कश्चिदपि ।

उपासकपासको वेत्यर्थः । अनुपासकस्य नामकीर्तनेऽविकाराभावेऽपि तत्पुस्तका
चनेऽधिकारस्य निराबाघवात् ।। २८२ ।।

समर्चयेस भक्तश्च तस्य तुष्यति सुन्दरौ ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ॥ २८३ ।।
नानेन सदृशं स्तोत्रं सर्वतत्रषु विद्यते ।
तस्मादुपासको निस्यं कीर्तयेदिवमावरात् । ४४ ।।

सदा यावज्जीवं । तस्य अनुपासकस्यापि किमृतोपासकस्येति भावः । यद्यप्य

नेनैव स्यायेन पुस्तकाञ्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन
एव तात्पर्यम्’ तस्माकीर्तयेदित्युतरत्रोपसंहारो युज्यत इति सुवचं; तथापि 'स्वार
ध्यायोऽध्येतव्य' इति वचनेऽव्ययपदस्य गुरुमुखोच्चारणाच्चारणे शक्तवेऽपि
तक रणकर्षज्ञानभव्यकभावनाबिंघमपरस्ववदिहापि नामानि कीर्तयेदिति विषे
रप्यर्थशामपर्यन्तता निववादा । तेन