पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२६
[फलश्रुतिः
ललितासहस्रनाम ।

य: पंठ नमसहत्रं जन्ममश्च सकृन्नरः ।
तष्टिगोवराः सर्वे मुच्यन्ते सर्वकिलिङः । २०६ ।।

एवमयं कामवृत्था धर्मप्रदाप्रयोगान्हुभिः प्रकारैर्वेक्तुमुपक्रममाणः प्रथम

प्रयनमध्यं धर्ममाह-य इति । जन्ममध्य इयनेन यावज्जीवषमामंझम संकर
पणमपवादः । एकत्ररमित्यस्यैवानुवृत्या सिद्धावपि मण्डूकप्लुत्या त्रिवारपदानु
वृत्तिशङ्क। म प्रमाङ्क्षीदिति संकृदित्यनेन प्रतिप्रसवः । तद्दृष्टिगोचराः तरकर्ते
कचाक्षुषप्रत्यक्षविषयाः सर्वे प्राणिन इति शेषः । २७६ ॥

यो वेति नामसहस्र तस्में देयं द्विजन्मने ।
अत्रं वस्त्रं धनं धान्यं नयेधतु कदाचन ॥ २३७ ।।

अथ दानक्रियासंप्रदानकरक निष्ठात्रतशरोरत्रष्टकर्तेन धर्मप्रदम चङfभः

य इति । देयमित्यत्र ललितोपासकेनेति शेषः । ’देवीप्रीतिमिच्छनेन्यूत्तग्रन्थाः
सारात् । तेनानपासकेनान्येभ्योऽपि देयं संप्रदानत्वाविशेषादिति सिद्धयति । 'प्रवृत
शाम्भवीच ते सर्वे वर्णा दिशं ?' इति कुलग्रीववचनेन ब्राह्मण धमतिदेशो न श्रुति
मतिप्रतसंप्रदानःत्रविषयःअपि तु यागसमये उपृश्यत दिधसंमत्रपर इत्याशय नाह
द्विजन्मन इति । ब्राह्मणायं रमयैः। अन्नमयादिदेवमजं लक्षणम् । अन्येभ्यः
सहस्रनामस् घनादरशो लेभ्य उपासनभसब्राह्मणेभ्यः कदाचन श्रुतिस्मृविहितस्व
ज्यश्राद्धादिक्रलेऽपि न दद्यादयर्चः । तत्राध्युषस्तिपरा एवापश्यत इत्याशयः
।। २७७ ॥

श्रीमन्मरणं यो वेत्ति श्रीचक्रे यः समर्चति ।
यः कर्तयति नमति तं सस्पात्रं विदुर्बधाः ।। ७४ ।।

मन्त्रराजं श्रीविद्याम । अत्र त्रयाणां समुच्चय सत्पात्रतां, अन्यतमाभावे

तारस म्यं त्रयाणामप्यभावे पत्रस्वभावश्चेति न्यायत एव सिद्धयति। तदयं निष्कर्षः
सम्प्रदानतवन्छे देकानामेषां प्रयाणां विशेषणन मध्ये एकेश्च वधोषणकास्त्रयो द्विद्धि
विशेषणका अपि त्रयस्त्रिविशेषणएक एक स्त्रयाभाववानन्य इत्यष्टविध रह्मणः
प्रस्ताररीत्या भासते यद्यपि तथापि चक्रराजर्चकत्वस्य मन्त्ररज वेतवध्याप्यश्वेन
तन्मन्त्रविशेषणको न संभाव्यते । अत एव च मन्त्रेतरविशेषणयमात्रकोऽपि खपृष्प
मेव । तेन षड़ियमेव ब्राह्मणानाम् । तेषु त्रिगुण छ उत्तमः दुिषको मध्यमौ ।
तयोरपिमध्ये मरश्नवेत्तृत्ववाचकत्वरूपगुणद्वयसीनमपेक्ष्य मन्त्रवेत्तृत्वनामयी तं त
रूपगुणद्वयशाली श्रेष्ठ, एकगुणव कनिष्ठौ । तयोरपि मये ममवेदनमत्रगुणको
वरीयान् । नामकीर्तनमात्रगूणकः कनिष्ठतरः । मन्त्रराहित्ये नामकीर्तनेऽधिकार-
भावेनाधिकारिनिष्ठस्य गुणस्यापि शूद्राधीतवेदवाक्यन्यायेनात्रयोजकत्वात्। अभव
प्रयवांस्तु नैव पात्रमिति विवेकः । २७८ ।।