पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३२५
सौभाग्यभास्करव्याख्या ।

चतुरङ्गबलं हस्त्यश्वरथपादात रूपं सैन्यम् । दण्डिनी दण्डनाथ य। वाराह-
सन्त्रेषु प्रसिद्धः। संहरेत् सैनिकानां परस्परविवेषणेन कतिपयानामुच्चाटनेन नाशनेन
च संभूपंक्र कार्यकारित्वाभावो बलसंहरस्तं कुर्यात् । एवं षट्कर्माण्युक्तानि तानि
च 'शतिवंश्यं स्तम्भनं च विद्वेषपटमरण' मिति शबरचिन्तामणयुक्तानि ।
अत्राभ्यस्ये वोज्यन्ते परंतु तेषां यथायथान्योन्यमन्तर्भावो द्रष्टव्यः। तदुक्तं तत्र

रक्ष शान्तिर्जपो लभो निग्रहो निधनं तथा।
षट्कर्माणि तदंशत्वादन्येषाम्पृथक्स्थितिः ।।


इति । अन्तर्भावप्रकरस्तल्लक्षणानि च विस्तरभयान्नोच्यन्ते तानि सौभाग्यरलाकरे
अपोवयो तरङ्ग द्रष्टव्यानि । । २७२ ।।

यः पठेन्नामसाहस्र षण्मासं भक्ति संयुतः।
लक्ष्मीदवध्वस्यरहिता सदा तिष्ठति तद्गृहे ।। २७३ ।।

अयार्थप्रवावेवं ही प्रयोगवाह द्वाभ्याम्--यः पठेदिति । सकृदित्यनुवर्तते !

षण्मासपर्यन्तं प्रयहं सकृद्यः पठेसगृहे सदा यावज्जीवं लइमीस्तिष्ठति । चञ्चल्यं
हैि लक्ष्म्याः स्वभावः । 'स्वभावो दुरतिक्रम' इति हि प्रसिद्धिः । तादृशमपि दोष
परित्यजेदित्यर्थः ।। २७३ ॥

मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ।
भरतं तस्य जिह्वाग्रे रङ्ग गृश्यत नित्यशः ।। २५४ ॥

मासमेकमित षटकापवादः । त्रिवारमिति तु सकृदित्यस्यापवादः। एकदैव

त्रिः पठेत्संध्याभेदेन वेत्यविशेषः । भारती सरस्वती । अथवा भा प्रतिभा ति
रभिरुचिरास्था च । क्तिजगता/ीषि रतीति रूपम् । जिह्वाप्रमेव रेङ्ग नृत्यभूमि-
रिति रूपकं नयान्तरनगुण्याथ । घोषणगुणनिकपूर्वावलोकनपठनादिकमनपेक्ष्यैव
सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति । अध्ययनं स्वपेक्षितमेव । विद्याप्राप्त गुरो
रेवसधारणकारणत्रदिति भावः ।। २७४ ।।

यस्यैकवारं पठति पक्षमेकमतन्द्रितः ।
मुह्यत कामवशगा। मृगाक्ष्यस्तस्य वीक्षणात् ।। २७५ ।।

सिंहावलोकनम्याये न पुनः कामप्रदं प्रयोगमाह-पक्षमिति मासपवदः ।

एकवरमिति त्रिरावृतेः । अतन्द्रितो निद्राप्रमीलदिरहितः । इदं च सर्वत्राप्या-
वश्यकमप्यस्मिन्प्रयोऽथाबस्यकमिति द्योतनायोक्तं, तेन च निशीथे ऽयं प्रयोग
इत्यपि सूचितम् । तस्य तत्कर्तृकत्तकर्मकाद्वt । अत्र मां पदाभावेन संकरे स्त्रीणां
वशीकरणार्थमित्युल्लेखः कायं इति दैवभ्यते । २७४ ।।