पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२४
[फलश्रुतिः
ललितासहस्रनाम ।

अन्यथा 'तस्य ये शत्रयः सद्यो नश्यन्ति स्वत एव ते' इये व बूयात् । एवमुत्तर
आपि प्रत्यङ्गादिपञ्चकग्रहणं ध्वनिविनेयः ।। २६७ ।।

यो नाभिघारं कहते नामसाहस्रपाठके।
निचयं तकियां हस्तं वै प्रत्यक़रा स्वयम् ।। २६४ ॥

यो वेति । अभिचारं अदृष्टद्वारकवैरिमरणसाधनक्रियां ये नयागादिरूपां

निवउँ परबत्यं । पराङ्मुखीकृत्येति यावत् । प्रत्यङ्गिरा अथवंगभद्रकाली देवता ।
अथर्वणवेदमन्त्रकप्डे शौनकशाखायां द्वात्रिशदचः। पिप्पलादशाखायां स्वष्टाचत्व-
Fरंशदृचस्तदीया आम्नायन्ते । तत्प्रयोगश्च नारदतने प्रसिद्धाः ॥ २६४ ॥

ये दूरदृष्ट्या योक्ष्यन्ते नामसाहस्रपाठकम् ।
तानग्धनुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ।। २६९ ।।

त्रण क्रोधरषतया दष्ट्घा। मार्तण्डभैरवो नाम शिवस्यैव!वतारः कर्णाटक़

देशे प्रेमयुरे जातो महाराष्ट्रवेशेतीव विस्तृतो मैरालतन्त्रे रुद्रयामले यस्य भस्भाः
प्रयोगाश्व प्रसिद्धाः ॥ २६९ ॥

धनं पो हरते चोर्नामसहस्र जविनः ।
यत्र कुत्र स्थितं वाषि क्षेत्रपालो निहन्ति तम् ।। २७० ।।

यश्चोराणामधिपतः । चरै: करणकारकं । क्षेत्रपालः दारुकासुरवधार्य

कालिकवतारोत्तरं तद् धेपि तस्याः कोषशतिम जतामालोक्य शिव एव बालो
भूत्वा तत्स्तनपानमिषेण क्रघग्नि पपौ । सोऽयं क्षेत्रपाला बतारो संङ्ग प्रसिद्धस्त-
मन्त्रारच तन्त्रेषु धृताः। तं चोरराजं तन्नाशेन चोराणामुन्चाटनमयंसिद्धमिति
।। २७० ।।

विशसु कुरुते बावं यो विद्वान्नामजापिनः।
तस्य चास्तम्भनं सद्यः करोति नकुलोदवरी ॥ २७१ ॥

विद्यासु चतुर्दशसु । वदपदं जपवितयोरुपलक्षणम् । ऋग्वदे आरण्यके

नकुसवाइवर्या 'मरुत्रः समाम्नात। भगवता परशुरामेणापि कल्पसूत्र उलूरुः ।
प्रपञ्चसारादावेतस्य प्रयोगः प्रसिद्धाः ॥ २७१ ।।

यो राजा कुरुते धैरं नामसाहस्त्रजापिनः ।
चतुरङ्गबलं तस्य बgिनी संहृत्स्वयम्। ।। २७२ ।।


1 नकुलीमन्त्रश्च 'बोष्ठापिघाना नकुलो दन्तैः परिवृता पविः सवंस्यं वाच

ईशाना चारुममिह वादयेदिति वाग्रसः ।' इति ।