पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३२३
सौभाग्यभास्करव्याख्या ।

मेव तृवानवरतमिदं चतुविशतिप्रहपर्यन्तं पठेदिति सिद्धयति । अत एवावृत्ति-
संख्या नियमाः । श्रीदेवऋणाने २३ नं पाशेन बध्वङ्कुशेन कर्षम्याः पूर्वाप-
स्थिताय देव्य/ थाने तर आमकः । तत्रैवं पूर्वप्रयोगेण गतार्थता । तथैका
यामचतुष्टयारिमका रात्रिरेव कलः प्रममोहमखत्रयोनियमश्च वैकल्पिकः ।
अत्र तु प्रय।रात्राः कालः राजहदिङ्मुखःनयमश्चेति त्रिलोप। वस्तुतस्तु
कामत एवानयवैलक्षण्यम । आकृष्यमणदिङ्मुखवस्याकर्षणमात्रे अवश्यकतय-
स्तान्सरसिदत्वात् । तथाच वामकेश्वरतन्त्रे

तदासाभिमुखो भूत्वा त्रिपुरीकृकृतावग्रहः ।
बध्य तु क्षोभिनम्झां ब्द्यिामदृशतुं जपेत् ।।

इत्था 'नमसो भदत्रयेन्नारी योजनान शतंपि' इत्यम् । नित्यतन्त्रेऽपि

कुरुकुलापटले विद्यां त्रयोदशाणं तु तद्दिग्वत्रस्त्रिभिर्दिनैः । स्त्रियमाश्रमंत्री
दित्यादि । जानर्णवेपि तदा।शाभिमुस्रो भूम्या स्वयं देवस्वरूपक' इत्यादि । एवं
दक्षिणतसंहितादिकमुदाहैः र्यम् । यो येन मनसोद्दिष्टः स एव राजेश्यर्थः ।
चरवंदेनी नाघातीति शंसनाय तुर येयदि। तस्मै प्रार्थयन वशंगतः तदाज्ञ-
परवशः सन् ।। २६४ ! ६५ ।।

हस्य नमसाहस्त्रं य: कोर्तय' त नित्यशः।
तमुख (लोकमत्रण मुंहृलोकत्रयं मुने ।। २६६ ।।

अथाकर्षणेन वशीकरणादिषक मंगामुपस्थितस्वातप्रयोगानाह समभिः

रहस्येत । नित्यशः नित्यकर्माविरोधेन । यवज्जीवमनवरतम् । मुखालोकमत्रे-
णेति मात्रपदेन मोहनोद्देश्यकां प्रयोग व्याधीते । तेन संकल्पे ‘लोकत्रयमोहनायं
मिःपुस्तेखो न कार्यः। मद् वश वहं भवेत् ।। २६६ ॥

यस्स्थिलं नामसाहनं सकृस्पष्ठत भक्तिमान् ।
तस्य ये शत्रत्रस्तेषां निहन्त शरभेश्वरः ।। २६७ ।।

इत आरभ्योनरोत्तरमप्यास्राभोगान्विवक्षस्तत्र मारणमाह--यस्त्विति । ।

सकृत्पठति नित्यश इयनुदयं यावजीवं प्रतिदिनमेकवारं पठति । शरभेश्वरस्त-
दस्यः शिवस्यावतारः । नृसिंहावतारस्य विष्णोरपनयनायंत लंबूनं कालिक
पुराणद च प्रसिद्धम् । नरसिहं प्रयोगपरावर्तनाय शरभसन्त्रस्पमन्त्रप्रयोग
सत्रेषु प्रसिद्धतः । तेन विष्णो पि मारक इति मारकेयूतमवदिह स एवास्मि
कर्मणि गृहीतः । तेनेदं ध्वनित भवत- ईदृशोऽपि बलवदेवः प्रस्थानान्तर
शीलोऽपि श्रीविश्वास केनंदंपर्येणानुपासितोऽप्यनेनविदितोऽप्येतच्छष्ट्रयसंहाराय स्वय
पेय यतते। तस्मात्तन्मनोपासकानपेक्ष्य ललितोपासकस्य निर्वाचिकं मानुभ्यमिति।