पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२२
[फलश्रुतिः
ललितासहस्रनाम ।

योरेककालनादिविप्रकृष्टमं बभ्वस्याप्रयोजनकत्वेनाश्रयिभावसंबन्धायोग्यवात् ।
रात्रौ रात्रिमभिव्याप्य पठेत् ।। २६२ ।।

प्रयाति स्वसमयं सा यजुष्यन्तःपुरं गत।।
रजकर्षणकामश्वेशावसथंधिइस खः ।। २६३ ।।

अन्तःपुरं शुद्धान्तं गता। यद्यपि तथापि तादृशदपि स्थलास्समीपमयातीत्यन्वयः।

नन्वभीष्टा स्त्रो किभिह स्वीया परकीया वा । आधे यद्यप्यन्तःपुरंगतेति विरुध्यते ।
तेन राजमहिषीप्रतीतेः । न च राजकरैक एवायं प्रयोगोऽस्तु । राजसूयादिवाक्थ
इवाधिकारिविशेषाश्रयणात्। तस्यान्तः पुरे तु सभ्यताया अभावेनाकर्षणवैयश्च
न च कोतुकार्य प्रवृत्तिरस्तु । यद्यति स्त्ररस्थेन दुःसाध्यताप्रतीत्या कुसुकिनोऽधि
काराभावप्रतीस्था अनुतुकिनोऽञ्जिकाभावप्रतीतेः । अस्य धर्मस्य विधिविहितवान्
योग इति चेन्न । स्वस्त्रिया एव बसाकारणदिना निमित्ते न दुःसाध्यतायामेत.
द्विघिस।यंयात् । अस्ति हि हनुगुष्ठपीठपम्ये इतिहासः-नारयणारूपस्य मनेः
चन्द्रवदनाख्या मय दा कस्मजं न सेतु राजेनापहृता मुनिमा देवमाराध्यैव पुनरानी-
तेति । अथवा परकया हर्षण-य धर्माविरधेनैव फलान्तरं कल्प्यम् । अस्तु वा
संभोगार्थमेवचर्षणम् । तथापि तस्य भावनायां भाययेनैवान्वयान्न विषं यस्वम् ।
तदुक्तं तत्रवातिके

फलश भावनयश्च प्रत्ययो न विधायकः ।
वक्ष्यते जं.मनिश्चत्र तस्य नित्यार्थलक्षणः ।

इति । विहितस्वभावाच्च न परकीयकाभिलाषस्य घर्मत्वम् । तदकरणभूते प्रकृति

प्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु सर्वासामेव योषणां कोलिकः प्रथमः
पति'रित्यादौनि इयमरहस्यकरंलिखितनि वचनानि तदयंनिष्कर्षारीया तु
धर्मवं गुरुमुखदेवगन्तव्यम् । अत्र त्रिवर्गे मध्यमस्य कमनन्तरमुपस्थितस्वा
तरफलकेषु भूरिषु प्रयोगेषु राजकर्षणमाह सघंद्वयेन-रात्रेति। चेदित्यनेनाकर्षण-
कामनयां सरयां तदुद्देशे न प्रयोगकरण एवेदं फलं सिठ्घति । उत्तरत्र वक्ष्यमाणानि
तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सस्यामस्यापि सिद्धयन्तीति
सूचितम् । राज्ञ आवसथो गृहं स्वस नस्यलाद्यस्यां दिशि वर्तते तदभिमुख इस्यर्षः।
समान्यविधनाप्रागुदङ्मुखस्वयोः प्राप्तयोरयमपवदः ।। २६३ ॥

त्रिरात्रं यः पठेवेतच्छदेवध्यानपरः ।
स राजा परवयेन तुरंगं वा मतङ्गम् । ६४ ।।

त्रिरात्रमित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमा

शौचमित्यादौ तया दर्शनात् । तेन नित्यकर्माणि संकोच्य लौकिकमप्यवश्यकमत्र