पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३२१
सौभाग्यभास्करव्याख्या ।

अगस्त्य । अभिषिञ्चेत्स्नापयेत् । मननं न जनेनेति शेषः । ग्रहः बालग्रहाद्यः
पिशाचा दुष्टस्थमया नवग्रः वसूल तग्रसेन । पीडया मुमूर्षकृतान् ।। २५९ ॥

सुखसागरमध्यस्थं ध्यक्ष श्रीललितबिकाम् ।
यः पठेन्नाम साहलं विषं तस्य विनश्यति ।। २६० ।।

श्रीपुरं यत्र यत्रास्ति दत्र तथैकः मुधाढ्दोऽस्ति । सगुण ब्रह्मोपासकप्रप्यायाम

पराजिताख्यनगर्यामरण्याख्यौ द्वौ सुधाढ्दो स्स: । ब्रह्मरश्रेष्यकोऽस्ति । तेषां
मध्ये विद्यमानस्त्रे न यथाधिकारं ध्य।व ईयायन्मनसस्यस्येति शेषः। विषं स्थावर
जंगमोभयरूपम् । अयं च प्रयोगः प्रायेण न व्यधिकरणफलकः ॥ २६० ॥

वन्ध्यानां पुत्रलाभाय नामसहस्रमन्त्रितम् ।
नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् । २६१ ॥

पुत्रप्रदमपुत्राणामियंशं क्रमप्राप्तवद्वेि चयति -वग्घ्यानामिति । अप्रज-

मृतप्रशास्त्रप्रजा-काकवन्ध्यामां संग्रहाय वध्यानमिति बहुवचनम्। पुत्रलापेति
पुत्रशब्दोऽपत्यमाश्रवचनः । 'पुमांसं एव मे पुत्रा जाये रतिं 'स्पत्र पुमांस इति ।
विशेषणस्वारस्यात् । ‘पौत्री मातामहस्तेने' ति मनुस्मृतिप्रयोगाच्च । पुत्रीशब्दाः
तद्धितस्वीकरे पौत्रेयीति रूपापत्तेः । अथवा पुत्रश्च दुहितरश्चेति विग्रहे ‘भ्रातृ-
पुत्रौ स्वसृदुहितृभ्यामित्येकशेषे पुत्रा इत्येव रूपं तेषां लाभः पुत्राभस्तस्मै । तेन
कन्येच्छनामप्यस्मिन्प्रयोगेऽधिकारः । 'प्रदद्यात तमस्मै भकं प्रयच्छे ' दित्यत्र व्यव-
धारणकल्पनया तेन यजेतेत्यर्थवदिहापि बन्ध्या भक्षयेदित्यर्यः। तेन बध्याया
गुरूपास्तिलाभे स्वयमपि मन्त्रयित्व प्राश्नीयादित सिद्धधति । पुत्राणां दुहितृणां
च लाभो ध्रुवं निश्चयेन भवेत् ।। २६१ ।।

देव्याः पाशेन संबडामहृष्टमङ्कुघोन च ।
यास्याभीष्टां स्त्रियं रमौ पठेन्नामसहस्रकम् ॥ २६२ ।।

इदानीं पुरुषार्थप्रदायकमिति विशेषणं क्रमप्राप्तत्वात्पञ्चत्रिशद्भिः श्लोकं

विवेशयितुकामस्तदन्तर्गते त्रिवर्गे चरमस्यापि पुत्रपदप्रयोगेणेहे प्रथमं स्त्रोद्वारोपस्थि
तस्वातप्राप्तिफलकं दनिता कृष्णप्रयोगमाह सार्धम्--देव्या इति । अत्र राज्ञः पुरुष
इत्यादाविव देव्याः शब्दामर्यादया। गृणदेनान्वयेऽपर्थत: प्राधान्यादभीप्सितां स्त्रिय,
पाशेन सम्बद्धमङ्कुशेन कर्षन्तीं देवीं व्याययटंदिर । मन्त्रजपमात्रे तद्देवता
ध्यानस्यावश्यकत्वेन प्राप्तवातदाश्रयेण गुणफलसंबन्धमात्रबिधानार्थत्वादस्य
वयस्य । न च पठनधयेण पाशाकृष्टस्त्रीध्यानरूपगुणः फलाय विधीयतामिति
वाच्यम् । तथापि देबी ध्यानस्य विध्यन्तप्राप्तस्य निरपवादस्वेन फलाय विधीयमा
नस्प येषरूपगुषस्य विषयितासंबन्धेन ध्यानाश्रितस्यैव सामञ्जस्यात् । ध्यानपाठ
41