पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२०
[फलश्रुतिः
ललितासहस्रनाम ।

पठित्वा ऋष्यादिभ्यासत्रयं बिंघय ध्यानश्लोक पटिा यथाधिकारं प्रणवमुच्चार्य
मुख्यस्ताक्षरमयमुसंधानपुरःसरमचरसहस्रनाममन्त्रं श्रीमातेस्यादि सलिताम्बिके
पन्तं पठिस्यान्ते पुनः प्रणवमुच्चर्मध्यदित्यासत्रयं कृत्योत्तरभागं तथैव पठित्वा जपं
देवीवामहस्ते जलक्षेपपुरःसरं गृति यथालिङ्ग समयं देवीं स्वामत्वेन परिणमय्य
चन्द्रबिम्बद्वष्टिमयता पंचम्योत्थाय मामयिकसंतप्ययमायुष्करः प्रयोगः साङ्गो
भवतु तेन च त्रिपुरसुन्दरी प्रयतामिति तदाशिषो गृहीत्वा स्वयमपि भुञ्जीतेति ।
नित्यकर्माणि कुर्वतामेव नैमित्तिकेष्वधिकारः । उभयानि कुर्वतामेवेदृशेषु काम्येबल
विकार इति तु तत्रान्तरसिद्धोऽयों न विस्मर्तव्यः । अस्य कर्मण आवृत्तिरपि क्रिय-
माणा न दुष्यतीति तुक्तमेव प्राक् । २५६

उबरात शिरसि स्पृष्टं पठेन्नामसहस्रकम् ।
तक्षणप्रशयं यति शिरस्तोबो ज्वरेऽपि च ॥ २५७ ।

एवं सर्वरोगप्रशमनमिति विशोषणचतुष्टयं विविच्य क्रमप्राप्तं सर्वधराति

शमनं प्रयोगं विवेचयति --वरेणी पोडितं स्पृष्टा हैस्तं ददान एव तक्षिणात्सद्यः
शिरसस्तोदो दयया । उधरप्रयुक्सपोडामात्रोपलक्षणमिदम् । प्रयोगविधिस्तु-
वराहपतिमित्तद्भवदिवसे कृताह्निकः शुचौ देशे इत्यादिसंकल्पान्तं कुर्यात् ।
संकल्पे यधलिङ्गमूहः । ज्वरहरं प्रयोगमिति नामोल्लेखः । ततः स्वदक्षिणभागे
उदइ मुखं ज्वरातं निवेश्य भस्मना मन्त्रेण वा स्नापयित्वा पूर्व भागं पठित्वा
ज्वरार्तस्य शिरसि हस्तं दव तं यैव स्पृशनेव मध्यभागं पठित्वा हतं निष्कास्यो
तरभागं पठित्वा ब्राह्मणभोजनादिकं । स्वार्थ प्रयोगे तु स्वशिरस्येव हस्तदानम्।
यवफलोदयमावृत्तिरपि संप्रदायसिद्धा, ‘आवृत्ति रसकृदुपदेशात्' इत्याधिकरण
न्यायसिद्धा च । आवतिपक्षे प्रथमभागं पठित्वा मध्यभागमेत्र यथासंकल्पमावर्ष
चरमभागं पठेदिति विशेषः । एवमुत्तरत्र प्रयोगविधिरूह्यः ।। २५७ ॥

सर्वव्याधिनिवृत्स्थं स्पृष्ट । भस्म जपेदिदम् ।
तद्भस्मचरणादेव नश्यन्ति व्याघयः क्षणात् ।। २५४ ॥ ।

ज्वरादिसाधारण्येन रोषमात्रहरं प्रयोगान्तरमाह--सर्वोति । सर्वे च ते व्याध

यश्च, सर्वेषां व्याधय इति वा । स्पष्ट स्वशनेव । इदं नामसहस्र तस्य मश्रितस्य
भस्मनो धारणादेव उझलनमात्रात् ।। २५४ ।।

जलं संमन्त्रप कुम्भस्थं नागसाहस्रो मुने ।
अभिविश्वेश्हस्तान्हा नयसि तत्क्षणात् ।। २५९ ॥

अय क्रमप्राप्ते दोषयुध्यप्रदायकमित्यत्रोक्ते प्रहविषबाधनाशने उद्दिश्य ते

प्रयोगवाह द्वाभ्याम् । संमन्त्र्य कुम्भमुखे हस्तं क्षिपनेव स्तोत्रं पठिस्या । मुने।