पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३१९
सौभाग्यभास्करव्याख्या ।

पाठेन रोगनाशादिरूपमिष्टं भावयेदित्यर्थः । अत्र च ध्यात्वेति पदस्य पुत्रश्वया।
तत्रस्पत्यप्रत्ययस्य ‘मृखं व्यादाय स्वपितं' त्यदाविव समनकलिकस्वार्थकतय।
शत्रले पर्यवसानद्वयायन्पठेदिति सम्प्रदायः ।। २५५ ॥

सर्वे रोगाः प्रणश्यति दीर्घमायुश्च विन्दति ।
अयमायकरो नाम प्रयोगः कर्तपनोदितः ।। २५६ ।।

इष्टं विशिनष्टि--सर्षे रोग। इति । नश्यतिरिह ध्वंसप्रागभावादिसःधारण-

भावमात्रपरः। दीर्घायुष्ट अपमृत्युकालमृत्युद्यभावो। चकारसंपदां ग्रहणम्। तेन
रोगसमान्याभावविशिष्टसंपन्नचिरतरजीवित्वं भाव्यं सिद्ध्यति । तेन रोगिण इव
नीरोगस्यापि रोगबागभावपरिपालनोद्देशेनास्मिन्प्रयंगअंधकारः सिद्धः । सकल्प
व्यवहारादावुपयोगिवेन नामधेयं प्रदर्शयति-अयमायुष्कर इति । करोतीति करः
पचाद्यच् । आयुषः कर आयुष्करः। करकादेराकृतिगणत्वाद्विसर्गस्य षस्वम् । नामे
रपध्ययं संज्ञाकृतप्रसिद्धघणैकम् । कल्पनोदितः कल्पे कल्पसूत्रे परशुरामकृते नोदितः
सूचितः । कल्पसूत्राणां सर्वेषामितस्ततो विप्रकर्णपरशाखापठिताङ्ग जातोपसंहारेण
प्रयोगविधिवस्थनार्थत्वा तत्र निस्थाद्वदिकतिपयप्रयोगकथने नेतरे प्रयोगास्तत्रानुस
अपि सूचिता एवेत्यर्थः । यद्वा कल्पसूत्रतत्यषु तन्त्रेषु नोदितः कण्ठरवेणोक्तः ।
अथवा कल्पने न भव्यिकरणयोः कार्यकारणभावकल्पनेन उदितः समर्थितः। यद्वा
कल्पेऽपि प्रलयकालेऽपि नोदितो विहितः । प्रलयाध्यवहितपूर्वकालीनः साधकं इतरत्र
संघासमरणनित्रयेऽपि दीर्घायुःकामनया कृतोऽयं प्रयोगः प्रलयकाले ऽपि तान्नक्षती
त्यर्थः। अथवा अयमायुष्कर इत्याकारको नम्नां प्रयोगः प्रयुज्यमानता । पवहार
इति यावत् । कल्पनयाबयवशक्तिकल्पनथा योग डिस्पनया वदिस उक्तः।
तेन न्यायतौल्यादुतरेऽपि प्रयोग उइरहदनामका ऊह्याः । तरफलं तु संकया.
दावुपयोग इति सिद्धत ।
अयास्य स्पष्टतरः प्रयोगविधिरुच्यते-चन्द्रतारादिबलविशिष्टे उदय यापि
पौर्णमासीतियावहम्येव यथाधिकारं वैदिकं तान्त्रिक च नैत्यक कर्म समाप्योपोपितः
सायाहं पुनः स्नात्वा सायंसंध्य वैदिक तान्त्रिकीं च नित्यपराधणन्त निबंदर्य
सम्यगुदिने पूर्णचन्द्रे शुचौ देशे समन्त्रकमासनं प्रसार्य पूर्वाभिमुखस्तस्मिन्नुपविश्या-
चस्य मूलेन प्राणानायम्य देशकालौ संकीर्यं समान्यस्य वामुकशर्मणोऽमुकगोत्रस्य
नीरोगत्वसंपसिीबgसिद्धघथं श्रीललितासहस्रनामस्तोत्ररूपमालामन्त्रस्य सङ्
पठनेनायुष्करं प्रयोगमहं करिष्य इति संकल्प्य चद्रमण्डलं पश्यन्नमीलितलोचन।
एव तन्मध्ये साफ़ सावरणां सतिथिनित्य सगुरुपङ्क्त त्रिभुरसुन्दरीम ययवशो
यास्य स्वामिनां विभज्य सः 'श्रीललिताम्बिकायै नमः गन्धाभ्समर्पयामी 'त्येवं
रूपंमंत्रः प्रत्यक्ष। गन्धपुष्पधूपदीपनैवेद्योपचरन्प्रकृतिवत्सलक्षणान्निव द्यानुमतमपि
ताम्बसं संप्रदायवशाद्भवे व चन्द्रमण्डले देव पश्यन्नेव प्राथमिक|पक्षशष्ठलोक