पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१८
[फलश्रुतिः
ललितासहस्रनाम ।

अवमेधसहस्राणि वाजपेयशतानि च ।
ललितापूजनस्यंते लक्षांशेनापि न समाः ।।
स दाता स मनिडैष्ट स तपस्वी स तीर्थगः ।
यः सदा पूजयवीं गन्धपुष्पानुलेपनैः ।।


इति पद्मपुराणीये विधिवये पूजायाः फलसंयोगदर्शनात् । उपचरणां तु फलवद-
फलन्यायेन तदङ्गवम् । अत एव ' गन्धपुष्पानुलेपनै' रिति ‘पञ्चोपचारं 'रिति च
तृतीया । याने च पार एव ‘ गन्धानले पनं कृत्वा ज्योतिष्टोमफलं लभं 'दिया
दीनि ततदुपचरेषु फलश्रवणानि तानि पर्णत न्यायेनाधुवादः । यानि तु-

चन्दनागरुकपूरः मुदमपष्टैः सकुङ्कुमैः ।
आलिप्य ललितां लोके कपकोटीवंसेन्नरः ।


इत्यादीनि वचनानि तानि गोदोहनवदङ्गाश्रितगृणफलसंबन्धबिधमर्थानि । अथवा
अन्तर्यागबहिर्योगो गृहस्थः सर्वदाचरे 'दिर्यदिन पूजार्दै बिध्यावगमादंषयभवनं
मन्सर्याग एव । बाह्यपूजा तु गन्धपुष्पादीनां निवेदनात्मको मानसः संकल्प एव ।
तेषु गन्धादेः करणवादङ्गस्त्रम् । “गधदोनि निवेदये' दित्यादौ समतुम्यायेन
विनियोगभङ्गः, यत्रादिषु गवादिप्रक्षेपा उपचारपदवाच्य निवेदनमाभङ्गम् ।
तेषां च षोडशदिसंस्थानां समप्रधानानां यथावचनं सहस्येन फलकरणवमित्यादि
यथायथमूह्यम् । सर्वासां च पूजनां क्रमपूजा प्रकृतिः । कम्यनैमित्तिकादिपूजान्त-
रेष तत एव धर्मातिदेशः । इयं त्वपूवंव पूज । लष्कोषकराणां पञ्चोपचाराणां
प्राकृताङ्गनां पुन:स्रवणेन गृहमेधीयन्यायेने चौदकलोपात् । एपचारेषु क रण
मन्त्रस्तु ‘श्रोललतनिधये नमः' ३यवरूपः । विधिशब्दम्य मन्श्रत्व' मियधि
करणन्याधेन कल्पमाने नियमे वैध्रपदनियमात् । यह् तृतीयकूटमेव करणमन्त्रः
विद्यतृतीयखण्डे न कुर्यात्सर्वोपचरकनि' ति तन्त्रराजश्चनात् । नचस्य प्रकृति
प्रकरणे पाठाक्रमपूज़वेन चोदकविरहितायामपूर्वपूजायां कथं प्राप्तिरिति
बाथम प्रधानभूतायाः पूज/या अपूर्वश्वेऽपि तदङ्गभूतोपचाराणां प्राकृतोपचारः
विकृतित्वादितिकर्तउघसङ्क्षयां नामातिदेशस्योपचाराङ्गत्वेन धर्मप्रापकर
बाधकमयत् । कथमन्यथा गृहमेधीयप्यज्यभाग्नयऽयानुवाक्या मन्त्राणां प्राप्तिः
संगच्छते । अत एव पूर्वेऽप्यवभृथं सङ्गप्रधानर्थस्य प्राकृतहोतृवर्णस्याज्यभागाद्
वन प्राप्तिसंभवात् 'न होतारं वृणीते’ इति निषेघो युज्यत इत्युक्तं मिश्रीः ।
एतेन नैवेद्याङ्गचमनादिकमन स्याख्यातम् । सम्पूज्येति यप्प्रत्यये म पूजनकरणकं
भवनाथाः पाठकरणभवनाङ्गत्वं विधीयते । पठेदित्यनेन तु पाटकरणिका प्रधान
भावना वारवन्तीयमग्निष्टोमसम कृत्वा पशुक(मो ह् तेन पीतेfत वाक्ये भावना
विशिष्टभावनान्तरविबिंबपूजनकरणभावनाहपाङ्गोतरकालिकेन नामसहस्रवत्।