पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३१७
सौभाग्यभास्करव्याख्या ।

पौर्णमास्यां चन्द्रबिम्बे ध्यावा श्रीललिताम्बिकम् ।
पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।। २५५ ।।

इयता प्रबघेन रह यतमवं सलिलाप्रोतिक रस्त्रं चेति विशेषणद्रयं विविध्य

इतोऽपि विस्तरेण तदेव विशेषणद्वयं विवेचयितुकामस्सयोः प्रथमस्य शरीरघटके पू
फलेषु रोगप्रशमनादेः प्रयमं निर्दिष्टवाद्रोगशमनादिचतुष्टयफलकं काम्यं प्रयोग
प्रथममाह द्वाभ्याम्-पौर्णमास्यमिति । पौर्णमासशब्दः शुक्लपक्षस्य चरमरात्रिपरः
दर्शादृष्टे' स्यनुवाके तादृशरात्रिमानत्वेन परिगणनात् । तेनास्मिन्प्रयोगे रात्रिः
व्याविनी तिथिप्रकृति सिद्धयति । 'कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथि
रिति वचनात्

यां तिf६ समनप्रप्य उदयं याति भास्करः ।
सा तिथिः सल ज्ञेया स्नानदानव्रतादिषु ।

इति धघनस्य मूहूर्तमत्रसत्वेऽपि दिने गौरीव्रतं परे’ इत्यादिविष्यन्त रशेषवेग

प्रकृते तदनुपयोगात् उभयत्रैकदेशव्याप्तौ परा । वस्तुतस्तु तत्तत्तिथिनित्या मन्त्रजपा
चदिौ तान्त्रिकैरुदयकलव्यापिन्येव तिथिगृह्यते। वचनमपि लिख्यते तिथिरेद
यिकी ग्राह्या तिथिनियर्चनादिष्वि' ति । तेन यत्र दिवैव पौर्णमासी समाप्ती
तयस्तिथैश्चित्रादेबश्यवत्पौर्णमसोश्वे सिद्धे ‘दर्शादृष्टे'त्यनुवयास्यामि तत्त-
देवदत्यतिथिसंबन्धिरात्रिमात्रोद्देशेन नामबंधानपरत्वेन तद्रा भरेव पौर्णमासीसंज्ञोष
पत्तेः, ‘यां तिथि ’ मिति वचनस्य गौरीव्रतकलविधप्रतीवेदृशविधिप्रस्यपि शेषताया ;
सुवचस्यादौ दयिवयेव तिथिहि ग्राह्य। उदयद्वयव्यापित्वे तु दिनद्वयमपि वैकल्पिक
काल एव। तिथिनित्यार्चने तथैव स्वीकारात्। अत एव यत्रोदये चतुर्दश्यत ततः
पौर्णमासी प्रवृत्ता सती उदयास्तरादूर्वमेव समाप्यते तत्र तद्दिन एव चियार्चनवदयं
प्रयोगोऽपि कर्तव्य इति दिक् । चन्द्रबिम्बं चन्द्रस्य पूर्णमण्डले । तत्र हि सादायक
कला सदातनी त्रिपुरसुन्दरीषा । अन्याः पञ्चदशकमा वृद्धिलासभगिस्यः। ताश्च
कामेश्वर्यादिचित्रान्तfतथिनित्यापञ्चदश
दशकस्वरूपः। अतस्तासां परिपूतां षोडश-
नित्याभिस्तकिरणदेवताभिरणिमादिभिश्च योगच्चन्द्रमण्डलं प्रत्यक्षश्रीचक्रामक
सम्पद्यते । अनेनैवाशयेन ‘चन्द्रमण्डलमध्यगे “त्यादीनि नामानि । अत एव शाल.
ग्रामबाणलिङ्गादो हरिहरयोरित्यन्तानवरतसांनिध्यप्रयुक्ताबवाहनाभववदिहापि
त्रिपुरसुन्दर्यास्तथा सनिधानादावाहनं तन्मुद्राश्च न प्रददथुः। यास्य पूर्वाघतावयव
वैशिष्टयेन सावरणत्वरूपसोकातीतत्वेन च विचिन्त्य । ललिताम्बिकापदेनैव कर्मण
निर्देशात्तस्य चोक्तपाद्यवचनाचूनिवचनानुसारेण तत्रैव पर्यवसानात्। पञ्चमंस्यं
रुपचारैः गन्धपुष्पधूपदीपनैवेधैः सम्पूज्य ‘तेद्योऽहं सोऽसौ योधमौ सोहं तन्यमेव
स्वमेव त' दियादि श्रुत्युक्तरीत्या परस्पर प्रतियोगितत्वरूपसम्यक्स्वेन स्वामदेवत
चोरैक्यं विभाव्यम् । एतदेव ह्यपचाराप्रति प्रधानं