पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१६
[फलश्रुतिः
ललितासहस्रनाम ।

इदानीमूषास्तिशरीरघटकवदप्येतदावश्यक निरपराधंन -- अकीर्तयन्निति ।
उपासकानामपायदेबताप्रीतिजननमपेक्ष्य एषथन्तरभावातजनकर्मण्यनादरे कथं
भतता । अपि तु न कथंचिदपीत्यर्थः । अप भावः--

चतुवधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आप्तों जिज्ञासुरर्याय ज्ञानी च भरतर्षभ ।

इति स्मृत्युक्तानां चतुर्विधानां भरतानां मध्ये आतनां पापनिवृष्यं, जिज्ञासु

भक्तानां निधकामानामपि चित्तशुद्धचयं, अर्थाधिभक्तानामयंसिङ्घर्ष, ज्ञानिभक्तानां
लोकसंग्रहार्थकीर्तनस्यावश्यकत्वद्भजकनवच्छेदे कशी २धटकं नामकीर्तनम् ।
तदिदं ' महापातकिनां वार्ता' वित्याद्यधिकरणेषु भक्तिमोमसभाध्ये स्पष्टमिति
।। २४२ ।।

नित्यं संकोर्तनशक्तः कीर्तयेयुष्यवसरे ।
संक्रान्तौ विषुवे चैव स्वचमत्रप्तयेऽयने ।। ३५३ ।।

इदानीमुक्तविशेषणचतुष्टये तृतीयविशेषाशनप्रतिपक्षान्तरमप्यमाहू

द्वाभ्याम्--नित्यमिति । पुण्यसरे कपिलाषस्य्धधोंदयादिदिवसे । वक्ष्यमाण
संक्रारपादेरेव वा सामान्ये न कीर्तनमिदम् । विषुवे मेषतुलाराश्योः सूर्यप्रवेशदिने ।
स्वजन्मत्रितये स्वस्य स्वभार्यायाः स्वपुत्रस्य च जन्मनक्षत्रेषु, स्वस्य जन्मक लीनं
नक्षत्रं तत्पूर्वपरनक्षत्रे दृ इत्येवं त्रितये वा, स्वस्य जन्मनक्षत्रमारस्य गणनयां
प्रथमदशमैकोनविंशनक्षत्रत्रयदधसेषु व, स्वध्वरमदिवसदीक्षदिवसपूर्णाभिषेकदिन
त्रये वा, एवं व्याख्यावं चत्र्यस्थले यथासंप्रदायं व्यवस्था। 'तश्रणां बहुरूपत्व।-
कतंत्र्यं गुरुसंमत 'मिति वचनात् । अयने कर्कमकारयः सूर्यप्रवेशदिने । संक्रास्यैव
सिद्धे विषुवायनयोगंहणं गोबलीवर्दन्यायेन पुष्यतश्वद्योतनेनास्यावश्यकताद्योतनाय
वा, तत्तसंक्रमणेभ्यः पूर्वं कतिमीदिवसस्ततदयनं उयोतिःशास्त्रे प्रसिद्धं तदेव ब्रह
यनपदेन विवक्षितम् ।। २५३ ।।

नवस्य वा चतुर्दश्यां सिताय शुक्रवासरे ।
कोर्तयेन्नामसाहेन पौर्णमास्यां विशेषतः । । २५४ ।

नवम्यां वेति वकारोऽष्टमीसग्रथंः । मितःयःमिति नवम्यदिषु तिसृथ्व-

न्वेति । चतुर्दश्यामेव वा शुक्लपक्षयायमित्यर्थः । अत्र चकाराद्यथावज्जीवं प्रय
कोर्तनशक्तस्यंतेषु दिवसेष समच्चिय कीर्तनम् । अत्राप्यशक्तश्चेदन्यतमं दिवसं
परित्यजेदिति द्योतनाय वाकरः । अन्यतमस्य परित्यागपक्षेऽपि पौर्णमासी न परि
त्यज्येति द्योतयन्नाह--विशेषत इति । यदि च नवम्यादितिथिषु अम्मनक्षत्रं
संक्रान्तिः शुक्रवारश्च भवति तदा तत्रेण सकृदेव नामशाहस्रपाठ इस्पादिकं स्यायः
विद्भिरूहनीयम् ॥ २५४ ।।