पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१४
[फलश्रुतिः
ललितासहस्रनाम ।

निःकर्माननुष्ठानान्निविकरादपि ।
यत्पापं जायते पुंसां तत्सर्वं नइति तम् ।। २४८ ॥

तानि च पापानि यद्यपि —

विहितस्याननुष्ठानान्निन्दिसम्य त्र सेवनात् ।
अनिग्रहाचेन्द्रियाणां नरः पतनमच्छति । ।

इति स्मृतौ निमित्तत्रैविध्यास्त्रिविधानि प्रतिपाद्यन्ते, तथापीन्द्रियनिग्रहतदभावय

विहितप्रतिषिद्धत्वम्यां तज्जन्यपापानामुक्तविधयोरेवान्तर्भाव इत्यभिप्रेत्य इंविध्ये-
नैव गणयति । तद्वर्णाश्रमभेदेन श्रुतिस्मृतितन्त्रेषु विहितान्यकरणे प्रत्यवायफल
कानि संध्यावन्दनोपरागस्नानादीनि नित्यकर्मणि । तेनैव नैमित्तिकानामपि
संग्रहात् । केलञ्जभक्षणदं नि निषिद्धानि । तं प्रायश्चित्तान्तरानपेक्षम् ।१४८।।

बहुनात्र किमुक्तेन श्रुणु त्वं कलशमुत ।
अत्रैकनाम या शक्तिः पातकमां निवर्तने ।
तन्निवत्यंमयं कर्तुं नाल लोकाश्चतुर्दश ।। २४९ ।

एतज्जन्यपुण्यराशैरिवंतन्नाश्यपापराशरपी)यत्ता बुद्धिमद्भिरेवोह्यशयेन

शिष्यं पुनरपि स घधनीकुर्वन्नाह स धेरै–कलति । अतिलक्षणो डीष् । तन्नि
वयं तय शक्स्पा नायं अघं पापं नालं न समर्थाः लोकाः जनाः चतुर्दश चतुर्दश
भवनगताः समस्तभुवनगताः । समस्तः प्राणिनः प्रतिक्षणमामुष्तेरामतेश्च कोटि
कोटिजन्मभिरुचावचानि पापानि कुर्वन्ति चेद्यावान्यापराशिः स्यात्ततोऽप्यनवधि
कोऽधिक एकंकनाम्नो निवत्यंस्तस्य सहस्रगुणनेन सङ्गीस्तोत्रपाठफलत्वमिस्पृह्यमिति
भावः ।। २४९ ।।

घस्रपक्त्या नामसादृशं पापहानिमभप्सति ।
स हि शप्तनिवृत्यर्थं हिमशैलं निषेवते ।। २५० ।।

यस्तावच्छविद्योपासक ईदृशं पापनाशनषायमनादृत्य स्माहनि प्रायश्चि

तनि चिकीर्षति तस्यैतदनादरणजन्य: पापराशिस्तैरप्यनयोद्य आपततीति वृश्चिक
भयात्पलायमानस्य क्रुद्धाशीविषमुखे स्वास्म गूहनय प्रवृत्तिवदुपहसनीयसां निदर्शना
संकारेण ध्वनयन्नाह-य इति । अभीप्सति पापहानिमुद्दिश्य प्रायश्चित्तान्तरं कुरुते ।
निषेधत इत्यस्य वा सेवितुमिच्छतीत्यर्थः । वाक्यार्थयोरैक्यारोपानुगुभ्यात् । अथवा
प्रायश्चितान्तरचिकीर्षयामेव हिमवत्पर्वतसेवनंक्यारोपेण प्रायश्चित्तत्रियायास्तु
सदृशी क्रिया नास्त्येवेति तत्कर्तृ मृखंततिशयो वन्यः ॥ २५ ॥

भक्तो यः कीर्तयन्निस्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेव प्रौaभीष्टं प्रयच्छति ।। ३५१ ।।