पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३१३
सौभाग्यभास्करव्याख्या ।

दुभिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुस्सहस्रपरिवःप्तरान् ।। २४५ ।।

दुर्सभ भिक्षा यस्मिन्स सकलो देशोऽपि दुभिक्षः । तत्र कोटिसंख्यानमुत्तम

बाह्य ण नामुत्तमषड्रसोपेतभोजनदानेन बतय पुण्यस्य दिनसंस्यया पुन: कोटिसस्यया
च गणनाGजतो राशः षष्ठः । परिचरसरनित्यत्यन्तसंयोगे द्वितीया । द्वादश•
सहस्रवर्षेष्यनवरतमिस्यर्थः । संवसरषईरवत्सरेदावत्सरेदुसरतु वस २शब्दानां प्रभव
प्रमाथिखरशोभनराक्षसादिद्वादशद्वादशवर्षाविशेषवाचित्वेऽपि प्रकृते सामान्यमात्रोप-
लक्षकत्वात् ।। २४५ ।।

तस्पुण्यं कोटिगुणितं लभपुण्यमनुत्तमम् ।
रहस्थानमसहत्रे नाम्नोऽप्येकस्य कीर्तनात् ।। २४६ ।।

तेषां तोषेरनानशिवप्रतिष्ठस्वर्णदानेष्टापूर्तब्रह्मभोजनोत्थानt षण्णां पुष्य

रामोमा याः कोट्यस्ताभिर्गुणितं पुष्यमुपस्थितत्वात्तमेव पुष्षषट्कमहारादि लभे ते
त्यर्थः। अय भावः-षण्णामपि पुष्यराशीनमेकं महराशि विभज्य तं द्विरावृत्तं कृत्वा
स्थलद्वये निक्षिप्य तयोर्मध्ये एकं राशि कोटिसं ख्यय गृणयित्वा तज्जन्यश्र संख्या
परं राणि गुणयत् । तत्र गुणस्य राशेरेक संध्यवच्छिन्नवे तस्य गृणनं ध्यार्थम् ।
अतः संस्यान्तरघछिन्नत्वस्यावश्यकत्वे सत्युपस्थितत्वाकोटिरूपैव संख्या गृण्या
वचय । ततश्च द्वावपि महाराश प्रातिस्विक्र कोटिकोटिगुणितं कृत्वा जाती
संस्यापिण्डूौ पुनः परस्परं गुणयं दिति सिद्धयत । तेन च तं महराशिं कोटिसंस्पया
गुणपिवा जातं पिण्डं पुनः कोटिसंधयैव गुणयेदिति फलति | तं महारश समुद्र-
संध्यया गुणयेदिति तु निष्कर्षः। समृद्रो नाम कोटिसंख्यायाः कृतिसंज्ञकः समद्वि-
घात । कोटिगुणिता कोटिरिति यावत् । तदुक्तं वायुपुराणे

सहत्रं तु सहस्राणां कोटीना दशधा पुनः ।
गुणितं चेस्समद्र तं प्राहुः संख्याविदो जनाः।

इति । इदं न पुष्यपदस्थ गुणकस्याने गृणस्वने चेति द्विःप्रयोगन भ्यते । पुण्य

कोटयंति व्ययस्तनूक्तिबलाकोटिभिर्गुणित मिति बहुवचनन्तेन विग्रह इति च
लभ्यते । सर्वमिदं फलमुपक्रमानुसरास्तोत्रषधस्यैवेति भ्रमो माप्रसञ्जीर्यत आह
नाम्नोऽप्येकस्येति ।। २४६ ॥

रहस्यनामसहत्रे नामकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महास्वपि न संशयः ।। २४७ ।

इदानीं पुष्यराशिजनकस्ववपापरशिनाशकायमप्येकं क्रस्य नाम्नः फलमित्याह

अपिशब्द उपपातकादेः मृतिकन्यायेन वाचकतया वाच्यतया व समुच्चायकः
॥ २४७ ॥ 40