पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१२
[फलश्रुतिः
ललितासहस्रनाम ।

मृस्यमविमुक्तस्वमिति ज्ञानाभावदशतं सदविमुक्तमन्सगृहमेवेति ज्ञापयन्नाह-
अविमुक्त के इति । अज्ञातार्थे कप्रत्ययः । अन्तर्रह इत्यर्थः । अन्तर्राह इत्यनुचित
रत्र निर्वाचनस्मरणेन पुष्यतिशयवत्त्वद्योतनाय । ततश्चान्तगृहे सहस्रपरिवत्सर-
पर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति तदेकजन्मजनितं
पुण्यं तस्य कोटिसंख्यार्णनेन जतो राशिभृतीयः ।। २४२ ॥

कुरुक्षेत्रे तु यो दद्यात्कठिवरं २विग्रहे।
कष्ट वर्गलाराणां श्रोत्रियेषु द्विजन्मसु ।। २४३ ॥

करुणाकृष्यो देवस्तरतुकारतुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे ।

सूर्योपरागे ।

सर्वत्र सर्वदा सर्वे गृहमुच्येत कहचित् ।
उपरागं कुरुक्षेत्र गूलन्विप्रो न मुच्यते । ।

इत्यादिना महाभारताब तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावो वतया फलानन्त्यं दाने ।

यद्यपि बृहस्पतिस्मृतो 'मीण्याहूरतिदाननं गाथः पृथ्वी सरस्वती' त्युक्तं, तथापि
तेष्वपि सुवर्णसञ्जययात्तद्दानस्यैवाधिक्पमभिप्रेत्याह – सौवर्णाति । भारो नम
विंशतिस्तुलाः । तुला । नाम पलशतम् । ‘तुला स्त्रियां पलशतं भारः पविशतिस्तुला
इति कोशत् । श्रोत्रियेषु जन्मसंस्कारविद्याभिः संस्कृतेषु । ‘त्रिभिः श्रोत्रिय
उच्यत' इति ब्रह्मवं वर्तात् । देशकालपाश्रदेयश्रद्धाज्ञानगोपनानां क्रियास्वतिशया
धायकस्याप्रतिधर्म कानिचिदनुक्तान्यपे योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे
सत्पात्राय श्रद्धादिभिः सौवर्णभरकोटिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य
सहस्रषरिवर्सरसंबन्धिदिनसंख्यया मृगमने तस्य पुनर्जन्मकोटिभिर्गुणने न जातो ई
स्ततोयः ।। २४३ ॥

यः कोट हयमेधानामरेबपहरेन्नरोषसि
आचरेत्सूपकोटय निर्बले मरुभूतले ।। ४४ ।।

अथष्ठापूत आहे. -' तरति ब्रह्महत्यां तरति पाप्मानं योऽश्वमेधेन यजते'

इति विहितः क्रतुविशेषो हयमेधः । गङ्गारोधसि गङ्गासंबन्धिनि तीरे । ततश्च
गङ्गातीरे श्रोत्रियं ऋत्विग्भिः सह सङ्गकोटयश्वमेधयज्ञजनितपुण्यस्य पूर्ववद्दिन
संख्यया पुनः कोटिसंस्थया च गुणनाउजतो राशिश्चतुर्युः। कूपेति वापीतडागादे .
रुपलक्षणम् । मरुरिति देशविशेषस्य संज्ञा । तेन न निर्जलपदानर्थक्पम् । तादृशदेशे
कूपादिकोटिखननजनितपुण्यस्य पूर्ववद्दिनसंख्यया जन्मकोटिसंस्पया च गुणने जातो
राशिः पञ्चमः ।। २४४ ।।