पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३११
सौभाग्यभास्करव्याख्या ।

प्रीतिविशेषस्ये तरव्यावृत्तथोक्तं भाव्यत्वं विशेषज्ञानादनवगतप्रायमेवेत्यतो
विशेषपदवाच्यं परिमणमाह सधैरेकादशभिः - जग्ममध्य इस्याविभिः। उक्त
प्रकारेण जम्भमध्ये सकृत्थठितनामसहस्रान्तर्गतस्यैकैकस्य नाम्नः कीर्तनादयं बध्य
मणः पुण्यराशिः स पुनः सहस्रगुणितश्चेस्सकृत्स्तोत्रपाठस्य फलम् । यावज्जीवं
क्रियमाणस्य स्तोत्रपाठस्य यवत्य आवृत्तयः संभवेयुस्तावद्वरं ततफलं गुणयित्वा
तज्जनिकाया देवताप्रीतेः परिमाणं बुद्धिमद्भिर्नयमिति समुदायार्घनिकर्षः ।
वक्ष्यमाणार्यस्य दुरूहत्वादेव वक्ष्य इति प्रतिज्ञापूर्वकं श्रुष्विति शिष्यस्य सावधानता
सम्पादनम् ।। २४१ ।।

गङ्गाविसबंतोषेषु यः स्नायकोटिजन्मसु ।
कोटिलिङ्गप्रतिष्ठां तु यः कुर्यादविमुञ्चतके ।। २४२ ।।

गङ्गादिति–गङ्गादीत्यादिपदेन पुष्करादेः परिग्रहः ‘पुष्कराद्यानि तीयनी।

त्यादौ पुष्करस्यैव सर्वतीर्थादित्वेन प्रसिद्धवपि ततोऽप्यादिरवेन गङ्गाय रहणं
तस्यास्त्रिलोकगामित्येन गङ्गापदादुपस्थितौ तत्तल्लोकगततीथनामपि सर्वपदेन
संग्रहार्थम् । अत एव गङ्गपदं भविष्योत्तपुणे तथैव निरूप्यते

यस्माद्भागीरथो देवि स्वर्गाद्गां त्वामिहानयत् ।
अतस्त्वं मुनिभिः सर्वैर्गङ्गेति परिकीर्यसे ।

इति । तीर्थान्त ग्रहणे तु भूलोकगतान्येव सर्वतीर्थानि मा सेरम् । अत्र प्रतिदिनं

श्रद्धण। परया REत्रपरिवत्स रानित्येतत्पदचतुष्टयमुत्तरत्र पठ्यमानं पूर्वं तु सर्वत्र खेल
तव्यम् । कोटिजन्मस्विति तूतरत्र सर्वत्रापि । एवं त्रैलोक्यस्तगतानां निखिलती
यगां मध्ये एकस्मिस्तोत्रं प्रतिदिनं विधिना परया श्रद्धया स्नानेन सहस्रपरिषदेसर-
पूतिरीदृशमेकं जन्म तादृशकोटिजनपर्यन्तमेकतीर्थस्नमजनितं पुष्यम् । तथैव
सर्वतीर्थस्नानजनितपुण्यानीत्येषां राशिरेकः ।

एक नूिमस्थापिते लिङ्ग विश्वं संस्थापितं भवे 'वित्यादिभिर्वचनं रत रदेव
प्रतिष्ठामपेक्ष्य शिवप्रतिष्ठाया आधिक्यं मन्वान आह्व-लिङ्गति। काश्यां तावकाश-
वाराणस्यविमुक्तमन्तगृहं चेति चत्वारि स्थानानि गृहमलादावाग्नतानि ।
तेषु पूर्वपूर्वस्योतरोत्तरं व्याप्य पञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वसर्गाः
मतीबोतमम् । तद्धि परमशिवस्य शरीरमेव। शरीरशरीरिणोश्चाभेदान्निश्यत्वाच्च

अविशब्देन पापानि कथ्यन्ते द्विजसत्तम ।
तेमुंबतं न मया व्यक्तमविमूक्तमतः स्मृतम् ।।

इति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचनस्य।न्स ऐंह एव मुख्यतयोपपत्तावपि

तद्व्यापकस्थानविशेष इत लक्षणया प्रयोगबाहुल्यास्पण्डितपामरसाधरण्यं नन्तगृहस्य