पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०६
[दशमशतकम्
ललितासहस्रनाम ।

अनेकपदानि नामानि संगृह्वति । शक्तघादिपदचतुष्टयात्पूर्वं तद्विशेषणत्वेन
परपदत्वेन पठ्यते । तेन सह द्विद्विपदानि तानि नामानि पराशक्तिः परानिष्ठा
परंज्योतिः परंधामे 'ति । 'कौलिनी केवले' त्यादौ अजाजे श्री’ तिबसमस-
संभवान्न तत्र पदयवश्यकतेति भावः । ‘शोभनासुलभागति’ रित्यत्र तु त्रिपदं
भाम । शेषाण्येकपदानि समनाधिकरणानेकविभक्तिरहितानीत्यर्थः । तेन 'अश्वा
रूढाधिष्ठिताश्वकोटिकोटिभिरावृत ' । 'मनोवाचामगोचरे'त्यादौ व्यधिकरण
विभक्तिद्वयसत्वेऽपि तयोर्नामभेदभ्रमनाघ्राय कस्बेन द्विपदेषु तदाधायकानामेव
गणनाद्वा न दोषः। 'पराशक्तिरित्यत्र’ ‘शोभनामुमभागति' रित्यत्र चैकैकं पदमि
त्येव सुवचमिति तु पूर्वमेवोक्तम् । ननु 'परंज्योति' रिति वाक्ये प्रातिपदिकसंज्ञा
भावेन कथं नामत्वम् । न च 'प्रजापतेहृदयं ' 'पारेगङ्गम्’ ‘मध्ये महाभारत
मियादेरिवैकपदत्वम् । तेषु प्रथमपदान्ते विभक्तिसरूपवर्गमाषसस्वेन विभक्षान्त
राभावात् । न च ‘परंज्योति' रित्यादौ त संभवति । विशेष्यतरविभक्तघन्य
याभावकविभक्तविशेषणपदकत्वात् । नीलवलमित्यादौ तथा वाक्यत्वस्यैव
स्वीकारत् । अत एव ' अहये बृञ्जयाय स्वाहा’ 'अहेषुध्य मन्त्रं मे गोपाय’ इत्यादौ
पदद्वयेऽपि विभजितव्यत्यास इति चेन्न । पारिभाषिकप्रातिपदिकसंज्ञाया अभावेऽपि
संभूयैकव्यक्तिविशेष्य कबोधजनकपदत्वरूपस्य नामभवस्यैव सहस्रनामसं स्यघटकरवं•
गवेषात् । ब्रस्तुतस्तु ज्योति:पदस्य प्रातिपदिकस्वातमादायैव संख्यापूर्ति: परंतु
इछ अ५ यम' इति धातोरपूिर्वस्यैव प्रयोग इति नियमवत् ज्योतिरदीनामि है।
सविशेषणकनामेव प्रयोग इत्यनाननबलान्नियमः कल्यते । तथा नियमेऽपि धातु
स्वस्येमात्र १व नामवस्य ज्योति:पदमत्रे पर्याप्तिः। अनि पवमानमावह '
अभये पवमानयेदमियादि नैगमिकप्रयोगवदिहापि 'परंज्योतिस्तर्पयमि परस्मै
ज्योतिषे स्वाहेत्यादयस्तर्पणहोमादो प्रयोगनियम । परमिति मन्तमव्यय
मिति केचित् । तपक्षे तु में मध्ये चतुर्यो । कलिनवे वलेति विशेष्यविशेषण
भावापन्नपदयपक्षेऽपि केवलेन्थस्य यथान्यसं कलिये केवलायै नम इत्यादिप्रयोगो
न केवलथं कोलिन्या इत्यादिः । आम्नानवंपरोये मानाभावात्। एतेन विष्णुसहस्र
नाममु 'अनादिर्भूर्भबोर्लक्ष्मी’रियत्र भूभृश्यस्य भुवोभूरित्यन्वयेन भूमे जनक
इत्यर्कैकनामत्वपक्षे भूभुवे नम इति वा भुवोभुवे नम इति वा मन्त्रप्रयोगः परास्तः
न्यायेन भुवोधैवे नम इत्यस्येव युक्तत्वादित्यादिकमू ह्यम् ।। ३६ ॥

निधिरामदम्भोलिः शेवधिरिति नाम पुंलिङ्गम् ।
तब्धम सपतिः कसभजेऽव्ययं स्वधा स्वह ।। ३७ ।।
अविशतितः सर्वान्नानाफलसाधनत्वोक्तिः ।
तस्य कमशो विधुतिः षट्चत्वारिंशता इलोकैः ॥ ३४ ॥

प्रसङ्गाल्लिङ्गभेदेन नामानि विभज्य ’ रिति दर्शयति गृणनिधिः 'आरमा

रोगपर्वतदम्भोलिः' 'महालावण्यशेवधि नामनि । 'पुंलिङ्गानि। ' तेन गुण