पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
३०५
सौभाग्यभास्करव्याख्या ।

कलावती कलालापा कान्ता कादम्बरीप्रिया।
कल्पनारहिता काष्ठ कान्ताऽकान्तार्धविग्रहा ।।

इत्यनयोरन्यतरस्मिन्कान्तापदेऽरप्रदलेषः। आदिपदेन नित्यतृप्तादेः परिग्रहः ।

नित्यतृप्ता भषतनिधिः' 'मूर्तामूतां नित्यतृप्ते 'त्यत्र तदावश्यकत्वात् । 'रक्तवर्णी
मांसनिष्ठे'त्यनेन पौनरुक्तघात् विशुद्धचक्रनिलयाऽरक्तवर्णा त्रिलोचने 'त्या-
प्यनेन न्याये नाकारप्रश्लेषे प्राप्तेऽयनुगुष्याय दीर्घकारः प्रश्लेषणीय इत्याह--
वणवायाकारस्येति । अविना ‘सुमुख नलिनी सुभ्रूः शोभना सुरनायिका। । सुबा
सिन्यर्चनप्रीताऽशोभना शुद्धमानसे' त्स्यनयोः शोभना आशोभने ति पदयोः परिग्रहः।
ननु तथापि 'सुखराथा शुभकरी शोभना सुलभा गति 'रित्यत्र तृतीयवारं श्रुतस्य
शोभनपदस्य का गति रियाशङ्कयाह—धचनेति । पदयोभिश्नस्वेन वर्णयितुं शक्थ
योरपि व्यायोगेन समासव्याप्तान्तररूपेण नाम भेदयेदियग्धयः । 'शोभनासुलभा
गतिरिति पदत्रयस्यं कामवम् । एवं ‘कौलिनीकेयला, अजजे ग्री' यादौ समास-
रूपो योगो द्रष्टव्यः । पदद्वयस्याप्येकमामस्वम् ' विश्वेदेवः अहिउँधयः निधिरध्यय'
इत्यादी दृष्टमिति भावः ।। ३४ ।।

साधनं तत्त्वमयीति मे ध मेष वृषो भिद्यात् ।
हंसवती त्रांनध्यंग्यधीतवेतनमंय ।। ३५ ।।

पौनरुक्तधपरिहारयोपायान्तरमाह । शांकरो औकरी साध्वी 'यनेन पौन

रुक्तपरिहाराय सम्प्रदायेश्वरो साध्वी 'स्पत्र साधु ई इति वेध पदचेदः ।
तत्त्वधिका तत्वमयी' त्यनेन तत्परिद्राय ‘ तस्वस ना तस्यमयी' यत्र तत् यं
अयीति त्रेध । पदच्छेदः । पौनरुक्तघाभावेऽपि पदभेदभ्रमनिरासायाह--हंसेति ।
आ अर्धान्तात् अर्धसमाप्तिपर्यन्तं हंसवतीमुख्यशक्तिसमन्वितेत्येकं पदम् । 'अनध्य
कैवल्यपददायिनी’ यत्र तु ‘क्लींकारो केवला गृह्या कंवल्यपददायिनी’त्यनेन
पौनरुक्तघपरिहरोऽपि फलम् । एतेन छलाक्षरसूत्राणां स्थायमूलकत्वमेवेति प्रबल
स्यायेन वचितदुक्तनियमान्ययास्येऽपि न दोष इति सूचितम्। अत एव सामवेदिभि
निदानमूत्रातर्गत श्वन्बोविचितिभाष्ये न्यायविरोधे छल क्षरपाठोऽनादरणीय इत्युक्तं
रथन्तरसामप्रकरणे । यत्र तु कान्तापदे अकरयोगे विनिगमनविरहः यथा वा
केवल्यपददायिनी' त्यत्र पदान्तरयोगे सत्रन्यायतो विकल्पप्रसक्तावपि छलक्षर
सूत्रप्रामाथ्यात् 'कल्पनारहित काष्ठे' यत्रेवऽकान्तेति पदम्छेदः। 'लिनी
केबले ’ यत्र वानर्थपदस्योतरप्रयोग इति स्वीकर्तुं युक्तम् । अव्यवस्थितशास्त्रार्था-
योगादिति द्रष्टव्यम् ।। ३५ ।।

शक्ति निर्णाधमध्योतिःपूर्वक द्विपम् ।
शोभनसुन भासुगतिस्त्रिषवंकषधानि शेषाणि ।। ३६ ॥


39