पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०४
[दशमशतकम्
ललितासहस्रनाम ।

इन परिभाषामधले मान्मां हस्तक्षेपविभागान्सर् प्रधनपति।
परिमाशवः।

भीमनिस प्रबिबिषगृध्राशं पुष्टनाशम्याम् ।
आमन् चत करभ ने स्तोभो नापि शष्टन पुनसः । ३३ ।

श्रीमाता १ , मणिपूरान्तशविता २, सतप्रदा ३, हकारी ४, विविषा

कारा ५, गुडान्नप्रीतमनसा ६, दशन्दोलितबीपक्षी ७, देश क़लापरिनिडभा ४,
पुष्ट ९, नादरूपिणी १०, एवं दश नामानि प्रथमाविरासकारमकाणि । अत्र
श्रीमण्यादिशब्दानां अंकषतार्धशरीरिणी मणिपूराब्बनिलयेरेस्यादावतिप्रसस्तत्वेऽपि
गणनासाचियेनैव भ्रमो निरस्तध्यः । गणनतरं हि शतकप्रत्यासन्ननामस्वेव हि
संशयो भवति षचित् । क्वचित्पदारसंशयप्रयूक्तोनविप्रकृष्ट नामसु । अत एष
ह इति सबिन्दुकग्रहणं हीमतीति तत्समीपवतनामनिरासांय । दरामियतिः
‘दर/सोज्ज्वसम्मुखी 'त्यस्य व्यावर्तनायेति ज्ञेयम् । यत्तु केचित्

श्रीमाता मनपुरान्तरविता सङ्गतिप्रदा ।
ह्रींकारी विविधाकारा गुडान्नपीतिमनसा । ।
दरान्दोलितदीर्घक्षी सावित्री रसशेवधिः ।
विज्ञानक लिक । चेति पदाभ्येतान्यसंशयम् ।
शतकाद्यानि नामानत्यवधार्याणि सूरिभिः ।

इति ललितोपाख्यानस्थं वचनमिति लिखन्ति, तस्य प्रामाणिकवेऽयुषायसंग्रहमत्र

तात्पर्यकर्वेनोपायान्तरादूषकत्वेन तन्नेयम् । निरर्थकः शब्दः स्तोमः । सच सहस्र-
नामान्तरेषु पादपूरणैकप्रयोजनको यथोपलभ्यते नात्र तयस्यर्थः । नापि शब्देति ।
अर्षतस्तु पञ्चषि पुनरुतिः ‘अम्बा मासाथ बनन देवेसी सुरनायिके' स्यायो दश्यते
तथापि नासौ सहस्रनामसंख्याविषातिका नामशब्दस्य प्रतिपादकमात्रे शक्तेस्तद्वेद-
मात्रेण पृथक्वनिवेशित्वस्वमध्यायाः संख्याया अनुपरोधात् ।। ३३ ।।

मतिक्रान्तावबकरियरेम रक्त बर्नारी ।
अकारस्य घन तु षडयोर्योगेन शैवयेन्नाम ।। ३४ ॥ ।

ननु शब्वतोऽपि पुनसिपलभ्यत एवेश्याशङ्कय परिहरति 'तुष्टिः पुष्टिर्मतिधृति'

रित्यनेन पौनरुकरयपरिहाराय स्वाहा स्वधाऽमतिर्मेधयत्राकारस्य योगेन प्रश्लेषणा
मतिरिति पदण्डेदः कतंबथः। ‘सदसत्क्षरपक्षर मियादौ विष्णुसहस्रनामसु 'मूर्तामूर्ते
ति प्रकृतनामस्यापि तस्य यायस्य तृप्तत्वात्। नहि संनिकृष्टपदत्रय एव तथा नियम
इत्यत्र प्रमाणमस्ति । पौनः अतधपरिहाराकाङ्क्षाया अविशेषादिति भावः । एवं
वरदा बभनयने’त्यनेन पौनः तपभषाय विष्वगर्भा स्वर्णगर्भाऽवद वाग•
भीश्वरी' ऽयत्राबरदेति छदैः ।