पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
३०३
सौभाग्यभास्करव्याख्या ।

एवमिपति प्रबन्धे प्राथमिकेन नामत्रये ष जमतः वृष्टिस्थितिलयकर्तृत्वेने
वैवतां लक्षयित्वा तिरोधानानुग्रह्योरनन्तविषयत्वाब्धिदग्निसुष्वसंभूतेत्यारभ्यैताच-
पर्यन्तं तयोरेव विषयं प्रपश्वधेदृशपञ्चकृपक देवताभस्मरणेन विशेष्यभूतेन
नाम्ना निर्दिशति- ललितादिकेति । ललतेऽसौ ललिता ललिता च सभिषका च
ललिताम्बिकेति विग्रहः। उक्तं च पक्षुराने ' लोकानतीरूप असते असता तेन
सोच्यत ’ इति । लोकयन्त इति लोकः किरण आवरणदेवतास्तानतिक्रम्य तस्या
नोपरितनबिन्दुस्थाने ललितेऽतितरां शोभत इति तदर्थः ।

शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसो
लालित्यं च तयौवर्यमित्यष्टौ पौरुषा गुणाः ।

इत्यभियुक्तप्रसिद्धं ललितत्वं 'ललितं रतिचेष्टितमिति कामशास्त्रप्रसिी च ।

सौकुमारं तु दलिस्य 'मिति प्रसितुं च तस्सवंमस्या अस्तीति ललित । उक्तं च

ललितेति नाम यक्तं तब किल दिव्या नबावतः ।
बनुक्षवमस्त्राण्यपि कुसुमानि तथासिल ललितम् ।।

इति । 'ललिते सुन्दर 'मिति शब्दार्णवः । इदं च प्रयागपीठाधिपतेर्नाम। 'प्रयागे ।

ललितादेवी’ति देवीपीठगणनप्रकरणे पापवचनाच् । अत्रान्तेऽयज्वार्यः प्रणवः
सच पूर्वमेव व्याख्यातः । वर्णभेदेन व्यवस्थापि पूर्वमेवोपत । न विस्मर्तव्या । अन-
यश्चायतमूतयोर्दूयः प्रणवयोः सहस्रनामव|ययनवितार्थकरलेऽपि न दोषः ।
तयोर्माङ्गल्यर्थमेघोच्चारणात् ।

काश्चाषशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठे भिस्म विनिर्यातौ तेन माङ्गलिसकावुभौ ।

इति वचनात् । ‘स्रवस्यनोंकृतं पूर्वं परस्ताच्च विशीयंत ' इति वचनेन तदुच्चारणं

प्रत्यवायश्रवणेन तदुचरणस्पदृष्टलधौपयिकात् अर्चन्ननपूर्वकस्यैयारणस्था
दृष्टौपयिकवेनार्थवर्णनस्याप्यावश्यकत्वात् नामसहस्रस्याप्यनेते थायेनादृष्टार्थत्वे
अंषि परस्परविशेष्यविशेषणभावेनाकाड़क्षायोग्यता सतिसद्भावे नास्तीति क्रिययान्वय-
वर्णनेन महाक्यार्थस्यैकस्य वर्णयितुं शक्यत्वेन पैषम्यात् व्याधयेष्वस्तीठि
क्रियापदाध्याहारस्यावश्यकत्वात् । तथाच कस्यायनस्मरणम् । ‘अस्जिभवन्तपः
प्रयमपुरुषे प्रयुज्यमानोऽपस्तो' ति । अवन्तीपर इत्यत्र सपर इस्पर्षः। बस्तु वा
प्रणवयोरपि विशेषणतया महावाक्यार्थान्वयित्वं समस्तभ्यस्तभेदेन पौनस्तपनिरास
संभवात् । अत एव परिभाषायां गदन्तमिति तशरस्य प्रणयसाहिषेण षट्संख्या
परस्वमिति दिक् । अर्धम् । [पर्यवसितं नामसहस्रमत्र ।