पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
[दशमशतकम्
ललितासहस्रनाम ।

औचिति श्रीयुक्ता शिण औलिया ।

शिवेति – शिवस्रस्तघोरैक्यं सामरस्यमेव रूपमस्या: । सकतंत्र वायुः
संहितायाम्


शिवेच्छया परा शक्तिः शिवतस्यैकतां गता ।
ततः परिस्फुरत्यादौ सगें तैलं तिलादिव ।

इति । अत्र समरस्यं समरसता पमं साम्यभयन्ताभेद एव । तथाचोगतं स

संहितायाम्


ब्रह्मणोऽभिन्नशक्तिस्तु बह्व खलु नापरा ।
तथासति वृषा प्रोक्तं शक्तिरित्यविवेकिभिः ।।
शक्तिशक्तिमतविंद्वभेदाभेदस्तु दुर्घटः ।

इति । वासिष्ठमपणेऽपि -

यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।
चिन्मात्रं स्पन्दशक्ति श्च तथैवै काम सर्वदा ।

इति । शिवचक्राणां शक्तिचक्राणां चंक्यं रूपमस्या वा । तदुक्तं ब्रह्माण्डपुराणे

त्रिकोने बैन्दवं श्लिष्टमष्यरेऽष्टदलम्यूज’ मिस्यारभ्य 'शैवानां चैव शाक्तानां
प्राणां च परस्परम् । अविनाभावसंबन्धं यो जानाति स चकवि 'दित्यन्तेन शिव-
शतघोरैक्यं यस्मिन्प्रतिपद्य स हंसमन्त्रो रूपमस्या वा । उक्तं च यशवंभवः -

यातान्तं शक्तिरस्योक्ता तदन्तं दोषमुच्यते ।
विद्धशक्तिर्भवेङगं शिब एष वचान्यथा ।
तेनायं परमो मन्त्रः णित्रशतधात्मकः स्मृतः ।

इति । शषसहेतिवर्णक्रमे शस्यन्ते षकारस्तदन्ते सकारस्तदन्ते हकार इति तदर्थः।

अथवा लिवस्य शक्तयो धूमावत्याञ्चः पञ्च । तासामयं समष्टिरेव रूपमस्याः ।
ताश्चोक्ता ! विपक्ष पञ्चलक्षणम्-

धूमावती तिरोषौ भास्वत्यवभासनेबनां सरितः ।
क्षोभं स्पन्दा व्याप्तौ विश्वं हृदा तु पुष्टो मे ।
धूमावती पृथिव्यां दशप्सु शुचौ तु भास्वती प्रथते ।
वायौ स्पन्दो विभ्वी नभसि वाप्तं अगताभिः ।

इति ।