पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
३०१
सौभाग्यभास्करव्याख्या ।

आबसगोषविविता सर्वांगूलचालना
श्रीधरवनितया भीमतिक्रपुरसुरी । २ ।
श्रीशिवा शिवक्षयंक्यपणी ललितचिका ।।

बाबालेति – बालबादिकामोपयतीति बालगोषः बलस्य गोपश्य

बालगोपः। बालगोपश्व बालगोपश्च बालगोप तावभिष्यप्य आबालगोपं तादृशेन
विदितं ज्ञानं यस्याः सा । अत्रैको बालगोपशब्दः सदाशिधपरः कृइणपतरपरो या।
अम्यः पामरोपलक्षणम् । हरिरादिपामरान्त यां जानन्तीत्यर्थः । उक्तं च कामे
तमहंप्रत्ययव्याजसवं जानन्ति जन्तवं ' इति ।

नन्वेवं सति अतिपरिचयादव' ति न्यधात्सर्वेषामनादरणीया स्पदत
आह--सर्वेति । सर्वत्रंह्मविष्ण्वादिभिरप्युल्लङ्घितुर्मातवततुमयोग्यमशक्यं शासनं
यस्याः । तदूतमात्रीभगवड -

जगरसूते धाता हरिरवति रुद्रः क्षपयति
तिरस्कुर्वने तस्थमपि वपुरी शस्तिरयति ।
सदा पूर्णः सर्वे तदिदमशृण्ह्नाति च
शिवस्तवाज्ञामालम्ब्य क्षणचलितयो भृङ्गतिकयोः ।

इति ।


कीचकेति--श्रीचक्रराजं बिन्दुत्रिकोणादि कूपं निम्नयो वासस्थानं यस्याः ।
तदुक्तं 'श्रीचक्रे शिवयोर्वपु' रिति । शरीरे यथा जीवस्यावस्थानं तथा श्रीच
शित्रयोरिति तदत्रैः ।

अदिति-त्रिपुरथ परशिवस्य सुन्दरी भार्या । श्रीमती च सा त्रिपुर
सुन्दरी चेति तथा । अत्र त्रीणि पुराणि अह्मविष्णुशिवशरीराणि यस्मिन्सः त्रिपुरः
परशिवः । तदुक्त कालिकापुराणे-

प्रधाने चट्यशाच्छंभोः शरीरमभवत्रिधा ।
तत्र ध्वंभगः संजातः पञ्चवक्त्ररुवतुर्युः ।
पग्रकेसरगौरान्नः काषो ब्राह्मो महेश्वरे ।
तन्मध्यधारा नताङ्ग एकबभत्रश्चतुर्मजः।
चक्रगदापदापाणेः कवयः स वैष्णवः ।
अभवतदधोभागे पञ्चवक्त्रश्चतुर्मुजः ।
स्फटिकभ्रमयः शुक्लः स फायरवन्द्रशेखरः ।
एवं त्रिभिः पुरंपाँगात्रिपुरः परमः लिपेः ।

इति ॥ । २१३ ॥ (श्रीशिवरादिरर्थोलोक एवायम्) ।