पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३००
[दशमशतकम्
ललितासहस्रनाम ।

अभ्यासानियत पश्वातौ इपिणी ।
अथाशकवनभूतिरनयतधीविका ॥ २३२ ।।

अम्यासेति-पुनःपुनः 'ब्रसुप्तेरा मृतेः कालं नयेदान्तचिन्तये 'ति विहिते।

ब्रह्मास्मंकानुसंधानाद्यतिशयेन ज्ञाता । संयाध कुथास सूत्रं कपिलसूत्रं च 'आमृत्ति
रसकृदुपदेशादिति । उक्तं च -

ध्यानैकदृश्या ज्ञानी विश्वस्मा हृदयास्पदा।
आरभक्यावृष्पतिमयति चिरनुष्ठानगौरवात् ।

इति


यति--अश्वानः षट्-पदाश्वा भुवनमध्या वर्गाच्या ताब्बा कलाबा
मन्त्रस्य चेति । तेषु अपो विमशौणास्त्रयः प्रकाशांशाः । तदुक्तं विरूपाक्षपा
लियस

अस्य विमर्शस्थे झणं पदमन्त्रणमकरित्र भक्षति ।
पुरतत्त्वक लमघों धर्मिण इत्थं प्रकारस्य ॥

इति । तेच नवे 'अस्मिश्चक्रे षडध्यान बर्तन्ते वीरवन्दिते 'त्यारभ्य ‘एवं

षडङबबिमलं श्रीचक्र परिचिन्तये 'दिस्थन्तेन सलक्षणमुक्ताः। दक्षिणामूर्तिसं8िal-
यामर्षि 'षष्ठस्वरूपमधुना शृणु योगेश सdप्रत' मियादिना ‘एवं षडध्वभर्तिं
भवनं परिचिन्तये ‘ दित्यन्तेनोक्तस्तानतीतं रूपमस्य। । शैववैष्णवादयः षडुपास-
नामगस्तानतीतं तेषामेतत्प्राप्तिसाधनत्वप्तादृशं रूपमस्या इति वा । उक्तं च
कुलावे

शैववैष्णवदौर्जगाणपत्येन्दुसंभवैः ।
मन्त्रविश्शूढचित्तस्य कुलज्ञानं प्रकाशते ।

इति । इन्दुसंभवं जैनदर्शनम् । जन्मान्तरेषड्धिोपासकानमिह जन्मनि सुग्दर्युपा

स्तिलाभ' इति तदर्थः ।

अभ्यालेति– अभ्यज अनौपधिक या करुणा संव मूतिः स्वरूपं यस्याः ।
जमति करुणा काचिदङ्कणे' त्यभियुक्सबसेः ।

अत एव हैं--अशनेति । अत्र नभैष भान्तमन्धकारस्तस्य ८ पिकेव नाश
यात् ।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभवस्थ शामदीपेन भास्वतः ।।

इति भगवद्वचनात् ।। २३२ ।..