पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२९९
सौभाग्यभास्करव्याख्या ।

योनिमृति-पोनौ मूलं राति । गवगमुद्ररूपा ग। योनिरेव भुत्र आह-
दिका यस्य बिन्दोस्तद्रुपा वा । यदा युवगेहून्तरं योनिरित्युच्यते । मन्त्रश्चोपतिरा
सार्षस्तन्मृगप्रकारो गुरुमुखंचवेद्योऽस्ति तदूपा वा ।

त्रिखति-षिखण्डस्य दशम्या मुद्राया ईली स्वामिनी । अयाणां सोमं-
सूयनलाऋयमस्त्रखण्डनामीशे वा । त्रयो मृषा बस्यां स त्रिगुणा । सस्वरजस्तम
सामाश्रयत्वेन सांस्पसंमता प्रकृतिरिति यावत् । तदुक्तं वायुपुराणे

योगेश्वरी शरीराणि करोति विकरोति च ।
नानाकृतिक्रियारूपनामधृतिः स्वसीलया ।
त्रिधा यद्वर्तते लोके तस्मारसा त्रिगुणोभ्यते

इति । विष्णुपुराणेऽपि

सर्वभूतेषु सर्वारमन्या शक्तिरपरा तव ।
गुणाश्रयाय नमस्तस्यै शाश्वताये सुरेश्वरी ।

इति । पुरण तु त्रिविक्रमधिपषगरत्रिगुणापदानां पर्यापता यनिता। तदुक्तम्-

पदैस्त्रिभिर्बलिर्बद्धः स्वर्भादित्रिपथानात् ।
उत्तत्तिस्थितिनाशैश्च सत्वास्त्रिगुणोच्यते ॥

इति


अम्बेति--अम्बा विशस्य गृणत्रयस्यापि माता कारणभूत। यत्तन्त्रेषु मन्त्र-
जीव इत्युच्यते । तथाच वस्त्रों

तेजसां शक्ति मूर्तीनां प्रपञ्चस्यापि कारणम् ।
गुणत्रयममीषां च यकारणमुदाहृतम् ।
ततस्वरूपानुसंधानसिद्धिः सम्पक्वमीरितम् ।
तन्मन्त्रवीर्यमुद्दिष्टं मन्त्राणां जीव रितः ।।

इति । अविशेषात्सकलजगदम्ब | या ।


त्रिकोणेति-त्रिकणं योनिचक्र गठतीति त्रिकोणक्ष ।

अनधेति –अंकृदुःष्यसनाभ्यानि न सति यस्यां सानया ।

अद्भुतेति-अद्भुतान्याश्चर्यकराणि चारित्राणि यस्याः। अद्भुतेषु भूकम्पा
विद्युत्पातेषु निमिसेषु चरन्तीषद्भुप्तचरीणि दुष्टफलानि तेम्यस्त्रायते वा ।

बाख्छितेति--वार्कितापन्नातुं शीलमस्याः । २१ ॥