पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
[दशमशतकम्
ललितासहस्रनाम ।

पृष्ठमानसे-तिरु मनसं यस्याः ।

विज्ञातगति--बिन्दौ सर्वानन्दमये गते ब्राह्मणादिवर्णचतुष्टयकङ्केण क्षीरा.
थमध्यासवबिन्दूकरणकेन वा तर्पणेन चम्यक्तुष्टा । ‘दुिरिङरिति निपातित
बिनुपदवाच्यत्रातृणां तर्पणेन तृप्या संतुष्टा वा ।

पूर्वजेति-पूर्वी जाता । ‘इयमेव सा या प्रथमा व्यौच्छ'दिति ‘अहमस्मि
प्रथमजा ऋतस्येति श्रुतेः । अबुद्धिपूर्वका या प्रथम सृष्टिस्तयूपा वा । ।

त्रिपुरेति–अष्टमयाभिमानित्रिपुराम्बस्यदेशतरूपा । अयाणां पुराणमब•
स्या रूपाणामम्बिका जनिका या मीणि पुराणि यस्य स जीवः । 'पुरत्रये कीडति
यश्च जीव ' इति श्रुतेः तज्यननी वा। ‘ययातेः क्षुद्रा विस्फुलिङ्गा व्युज्वरन्ती। '
त्यादिश्रुतेः। ‘वामदीनां पुराणां तु जननी त्रिपुराम्बिके ‘ति १चनसिद्धा वा
॥ २२९ ।।

दशभुजासमाराध्या त्रिपुराधीचषकरी ।
ज्ञानमुश्च आनगस्य शतपस्वरूपिधा ।। २३७ ॥

बक्षमुति-संक्षोभिण्यादित्रिखण्डान्ता दश मुद्रस्ताभिः करणभूताभिः सम्यक्

नित्यहृदयौस्तवासनानुगुण्ये न। राध्या ।

त्रिपुरेति-–पञ्चमषधिष्ठात्री पुिराधीनामिका देवी स वशं कुरुते खा ।
वशंकरो यस्या इति वा ।

जानंति --तर्जन्यङ्गुष्ठयोगरूपज्ञानमुद्रारूपा वा । ज्ञानेन मुदं रातीति वा ।
ज्ञानं चिदंशं मुदमानन्दांश द्वयस्यावृणोतीति वा ।

ज्ञानगम्येति--ज्ञानेन गम्या विषयःज्ञानेन प्राप्या वा । उक्तं च कौमें
देव्यैव

यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् ।
सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् । ।
ज्ञानेनैकेन तल्लस्यं क्लेशेन परमं पदम् ।
शनमेवं प्रपश्यन्तो ममेव प्रविशन्ति ते ।

इति


शनलेवेति - शनम्नेये ह्युभये स्वरूपभस्था: ।। २३० ।।

योनिमुखा जिलवेन नियुषाम् त्रिकोण ।
अथग्भुतवारिना कवितार्थप्रदायिनी । २३१ ॥