पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२९७
सौभाग्यभास्करव्याख्या ।

बन्धूककुसुमप्रख्या मात्र सजिगोविनी ।
सुमङ्गली सुख की सुबेवादश सुवासिनी ॥ २२८ ।।

बल्यूकेति-बन्धूको बन्धुजीवको बन्नवेशप्रसिद्ध महावृक्षस्तस्य कुसुमं पुष्पं

तस्येव प्रख्या कान्तिर्यस्याः। अस्यारङ्गततमा कान्तिर्यस्या वा ।

बाले ति-बाला कुमकरो। 'वं सैंमार उत वा कुमारी’ ति श्रुतेः। त्रिपुरा
सिषास्तेऽपि ' बाललीलाविशिष्टाद्वलेति कथिता प्रिये ' इति ।

लोलेतिलील प्रपञ्चिकी फ्रीडेव विनोदो यस्याः। पपराजस्य भार्या
लीलाख्या योगवासिष्ठे प्रसिद्धा तां विशिष्यं सत्कर्मसु नोदयतीति वा । लीलादेव्या
तपसा सरस्वती तोषिसा सा तुष्ट्वा तस्यै ज्ञानं जीवनं च प्रादादिति कथायां
विस्तरेण वर्णनात् । देवीपुराणे भीमनिर्वचनध्याये ‘लक्ष्मीवलनतो लीले ' ति
निर्वाचनदर्शनाल्लीलेत्येतावन्मात्रस्य भिन्नममत्वं स्वीकृत्य ह्यजननी नयनयोरेकनाम
त्वमित्यपि सुवचम् ।

सुमङ्गली ति--शोभनं मङ्गलमस्था इति सुवासिन। संश। संजवादेव ‘केवल
मामके' त्यादिना प् । सुमङ्गली ’ संज्ञाय 'मिति गौराद्यन्तर्गणसूत्रेण ीष् वा ।
शोभनं मङ्गलं अद्भवेति वा। तदुक्तं विष्णुपुराणे

अशुभानि निराचष्टे तनःति शुभसंततिम् ।
श्रुतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः ।

इति । अत्रिस्मृतो तु-

प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गमं प्रोक्षतमृषिभिर्बह्मवादिभिः ।

इत्युक्तम् ।


सुखं ति–सुख कर्तुत्वात्सुखकरी । 'कृतं हेष्टि'स्यादिना ताकीपे णिनिः।

सुवेवेति—शोभनेन वेषेणाद्रमुक युता ।

सुवासिनोति–सुवासिनो सार्वकालं जीवति । भुवासिनीनानि वा
।। २२४ ।।

सुवासिकपर्वतप्रीतशोभनाशुश्मनसा।
बिन्दुतर्पणसंपुष्ट। पूर्वमा त्रिपुराजिका । । २२९ ।।

सुवासिनीति-सुवासिनीनामर्चनेन प्रीता।।


आशोभनेति--अशोभनेति चतुरक्षरं नाम । समंततः सौन्दर्यवती ।
38