पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९६
[दशमशतकम्
ललितासहस्रनाम ।

तस्माजशन्मरुजापहे हितजरे संसारनिर्वाह्नके
ध्यानं श्वेततरे रजःप्रमषते कुषप्रयत्नं बुधः ।

इति । तत्र धन्यायध्यमरूपेति ।


मणोति--घर्मशलस्वाद्धमिणी । आनन्दानुभवनित्यत्वादिधमणि विशेष्य
भूत वा ।

मर्मति--धर्म वर्धयतीति धर्मवfधनी । तदुक्तं वामनपुराणे

जितेद्रिपत्वं शीलं च मङ्गत्यं भक्तिरेव च
शंकरे भास्करे देव्यां धर्मोऽयं मानुषः स्मृतः ।।
ध्यातः साम्ब इमाधमन्वृिद्धि नयति देहिनाम् ।

इति 'वृध छेदन ' इति धातोर्जह्वाधिष्ठानकं धर्ममयं दृश्पशत छेदयतीति वा।


लोकातीतेति – लकनिन्द्रलोकादिविष्णुलोकनतीततिक्रम्य महकंवा सख्ये
परशिवपुरे स्थित 1 परशिवपुरस्य सर्वलोकततवं शिवधमतरे अर्वाचीन-
लोकान्वर्णयित्वा “देवं विष्णुपदादूर्वं दिव्यं शिवपुरं मस् ' इत्यरस्य 'इत्येतदपरं
तुभ्यं प्रोक्तं शिवपुरं महत्। देहिनां कर्मनिष्छानां पुनरावर्तनं स्मृत 'मित्पन्तेन
कर्मठप्राप्यं शिवपुरं वर्णयित्वा-

ऊनं शिवपुरानेयं स्थानत्रयमनुत्तमम् ।
नित्यं परमशुद्धं ये स्कन्दोमशंकरास्मकम् ।।

इत्यारण्य

ये सम्प्राप्तः परधनं ध्यानयोगरता नराः।
न तेषां पुनरावृत्तिषरे संसारसागरे ।
सर्वज्ञः सर्वगः शुद्धाः परिपूर्णा महेश्वराः।
शिवतुल्यबलोपेताः परं शिवपुरं गताः ।

इयन्तम् । लोकाञ्जीवन्वाऽतीता ।


गणततेति--अत एव गुणानतीता . ।

सर्वं ति-सर्वमतता व सर्वाञ्शब्दानतोता वा । उक्तं च नानर्णवे 'शब्दाने
तीतं परं ब्रह्म गणनरहितं सद। अस्मस्वरूपं जानीही' ति ।

शमेति--शमः प्रपंचोपशम एवास्मा धरूपं अस्याः । 'प्रपञ्चोपशमं शिव-
मद्वैतं बर्यं मन्यन्ते’ इति नृसिंहतापनये ‘शं सुखममा यस्या इति वा’ ॥२२७॥