पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२९५
सौभाग्यभास्करव्याख्या ।

धराधरसुता धन्या धमनी धर्मबधिनी ।
लोकातीता गुणातीत संगतता । शमभिता १। २२७ ॥

प्रतधर पृथ्वीस्वरूपा सर्वस्य जगतो धारणाम् । । लकारस्वरूपा वा।

सकारः पृथिवदेशी सशैलवनकानना।
पञ्चशिपीठसंपन्ना सर्वतीर्थमयी पर। ।।

इत्यादि शानर्णवे—


भरभुते ति--धरस्य हिमवत्पर्वतस्य सुता ।

धन्येति--धन्या कृतार्था घनाय हिता वा । धनं लजी वा । 'धनगणं
लब्धे ’ति यप्रत्ययः । 'मङ्गलापिङ्गधन्ये' ति ज्योति:शास्त्रप्रसिद्धयोगिनीविशेष
रूपा या। यद्वा च रमकालीनाश्चिन्ता आरोद्धर्यशुक्ल में देन चतस्रो भविष्योतः
पुराने कविता यथा

राज्योपभोगशयनासनसधनेष
स्त्रीगन्धमाल्यमण्विस्त्रविभूषणेषु ।
इच्छाभिलाषमतिमत्रमुदेति मोहृत्
ध्यानं तदमिति संप्रवदन्ति तज्शाः !!
संच्छेदनर्दहनातडनपङनेरच
गाभप्रदमनैवनिकृत नंदन ।
यस्येह राग उपयाति न चानुकम्पा
ॐयानं तु रौद्रमिति तस्य वदन्ति सन्तः ।
सूत्रार्यमगंणमह्त्रतभावनानि
निर्बन्धमोक्षगमनागतिहेतुचिन्ता ।
पञ्चेन्द्रियाद्युपमश्च देया च भूते
ध्यानं तु घन्यमिति तस्प्रवदन्ति सन्तः ।
यस्येन्द्रियाणि विषयैर्नविचचतानि
संकल्पनाशनविकल्पविकासयोगैः।
तवैकनिष्ठश्रुतियोगभूतान्तराभा
ध्यानं तु शूलमिति तप्रवदन्ति सिद्धाः ।

इति । एतेषां फलभेदोऽपि भविष्योत्तर एव

आतं तिर्यगधोगतिश्च नियता। ध्याने च रौद्रं सदा।
धन्य। देवगतिः शुभं फलमथो शुक्रे च जग्मक्षथः ।


1शममिका