पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९२
[दशमशतकम्
ललितासहस्रनाम ।

व्योमकेशति--व्योमैव केश। यस्या विड़ पायः। व्योमकेशस्य शिवस्य
स्त्री वा। व्योमैवापं सद्व्योमकम् । अपायं कप्रत्ययः । तस्येश ततोऽपि
व्यापिका च । योमकरूपस्ये शस्य स्त्री दिशूपा व

विमानं ति-विमानो व्योमयान aष्ठस्था देवास्तदभेदादम्बिकपि । विशेषेण
माने आवरणं स्य स्थितिर्यस्या व। विशिष्ट मा कास्ति यंस्य तद्विमं तादृशं अनः
शकटं किरिचक्रादिरूपो रथस्तत्र तिष्ठतीति व। विगतं मानं परिमाणं यस्य तद•
परिश्छिन्नं ब्रह्म तन्निष्ठा वा। माने परिमाणे स्था स्थितिः परिमणावच्छिन्नता
विगता यस्या वा । विशिष्य मति निष्कृष्य प्रमां जनयतीति विमलो वेदस्तत्र
प्रतिपाद्यतया तिष्ठतीति व । थपसष्टान्मतेः शानचि विमान इति रूपम् ।
विशिष्टेषु वेदाविरुढेषु मानेषु प्रमणेषु धर्मब्रह्मरूपेण तिष्ठतीति वा। विशिष्य
मानं ' पुरणग्यायमीमांसे 'त्यादिना तद्वतस्वेन रूपेण परिगणनं येषां तेषु चतुर्भ
वंशस्वेव विद्याधर्मस्थानेषु तिष्ठतीति वा । तदिदमुच भगवता । जैमिनिना। ' शिष्टा.
कोपे विरुद्धमिति चेन्न शास्त्रपरिमणा' दिति ।

त्रिणोति-वचिण इद्रस्य स्त्री शचीरूपा वा । वयधारिणी च ।
वत्रास्यरीभूषिता वा । 'महद्भयं वजमुद्यत 'मिति श्रुतौ वैजपदस्य अपरस्या-
परिच्छे दकवसंबन्धेन तद्वती व ।

यमकेति-. यमकेश्वरतन्त्ररूपा यमकस्य तत्रस्य प्रतिप!छ। वा । वम
वाममार्गरतास्त एव पञ्चयज्ञधिलोपकवाकुत्सित इति वामकः । वमन्ति जग•
त्सजस्तोfत व बामक दक्षाद्यास्तेषमीश्वरी वा ।

पञ्चयति--पञ्चसंख्याका यशः ५३चयन्नः । मध्यमपदलोपी समसः ।
तेन न द्विग' fरति ङीप् । ते प्रिया यस्याः। ते च ‘ स एष यज्ञः पञ्चविधो
अग्निहोत्रं दर्शपूर्णमासौ चतुर्मास्यानि पशुः सोम ' इति श्रुतौ कथिता, मतिष
प्रसिद्ध देवयज्ञबह्मयज्ञभूतयन्न पितृयज्ञमनुष्ययज्ञ वा। पाञ्चरात्रागमे अभिगमन
मुपादानमिज्य। स्वाध्यायो योग' इत्युक्ता पञ्चविधा जना वः । कुलगभे "केवल
यामसो मिश्रचक्रयुग्घोरसंकर । इति पञ्चविध पूजे 'युक्ता वा । निस्य तत्रे
हेतिभिर्मध्यमात्रं स्याद्वितीयं नवयोनिर्वि'त्यारभ्य 'इति पञ्चप्रकारय प्रोयसा
सर्वायंसिद्धिदे 'त्पन्तेनषता वा। वृहतन्त्रकौमुञ्च तन्मूलके मवमहोदधौ च ‘आतु
रीसौतकी दौड़मा घासीसाधनभावन' ति कथिता व । ‘अग्निहोत्रे हूयमाना
दुषदिरूपा आपः सोमद्युथिवीपुरुषयोषिदूषकुण्डपञ्चके पुन पुगहुँथन्ते तदा ता
एषापः शरीरभवं भजन्ती’त्युपनिषत् इत्यादावकरणेषु च स्पष्टोऽयं विषयः ।
त एते पञ्चयशा बा। ' पचि विस्तार' इति धातोर्घञ्जथं एकविधानापञ्चो विस्तृत
यशो विश्वसृजामयनादिव। सर्वेषामेतेषामेकशेषः ।