पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२९३
सौभाग्यभास्करव्याख्या ।

पञ्चप्रेतेति—ब्रह्मादयश्चत्वारः प्रेतः पादाः । सदाशिव ख्यः प्रेतः फसक
मेतादृशं मऽयं पर्यङ्कम विद्यते । उक्तं च भैरवयगले बहुरूपाटकप्रस्तारे च

शिवाग्भके महुमचे महेशनपबर्हणं ।
मृतकश्च चतुष्पादाः कशिपुश्च सदाशिवः ।।
तत्र शते महेशानी महात्रिपुरसुन्दरी ।

इति । आचार्यभगवत्पादैरप्युवतं गतास्ते मञ्चस्वं द्रहिणहरिरुदेश्वरभूतः शिवः

स्वस्थ्छायाघटितकपटप्रच्छदपट' ति ।। २२५ ।।

पञ्चम पञ्चभूतेशे ५७ष्ठसंख्योपचरिण ।
शाश्वती शाश्वतंत्र शर्मा शंभुमोहिनी ।। २२६ ।।

पञ्चमति- ब्रह्मादिषु पञ्चसु पञ्चमस्य सदाशिवस्य स्त्री। सूतभीतयां

तस्यप्यबसह्यते

त्रिषु रुदो वरि: स्यात्तेषु माथी परः शिवः ।
मायाविशिष्टास्सर्वज्ञसम्बः मत्यादिसक्षणः ।।
सदाशिवो वरिष्ठः स्यन्नात्र कार्या विचारणा ।

इति । पञ्चमीशब्दो। वाराह्य निरूहो वा सा व यद्यपि ब्राह्मयादिषु पञ्चमीति

पञ्चरनदेवसु चश्मेति १ञ्च कोशादित्ररमदेवतास्वव यंगिक एव स तस्यां
भासते तथापि दक्षिणामूर्तिसंक्षाियाम्--

पूजयरपञ्चमीसुतम् ।
घटं स्पृष्ट। हृदि ध्यात्वा पञ्चमीं परमेश्वरीम् ।।
पञ्चमीशकटं यन्त्रं त्रिष लोकेषु दुर्सभम् ।

इत्यादौ रह्यामेव बहुतरप्रयोगदर्शनयोगरूढोऽध्यवसेयः । । मकरेष १ञ्चमस्या-

नन्दरूपवतन प ब । तथाच कल्पसूत्रम् --

आमन्दं ब्रह्मणो रूप तच्च देहं व्यवस्थितम् ।
तस्याभिव्यञ्जकाः पंछ मठ रास्तेरथर्चनम् ।

गुपयेत्यादि (?) । अत एव पञ्चन मानत मधेयाणां समाहारः पञ्चमीति वा ।

तानि च त्रैपुरसृते परिनृतं चषभधं फलं चेषस्मृचि प्रसिद्धानि । दनशुद्धपादयो
गरुमखदवगन्तव्य: । 'पञ्चम्यमाहुतावापः पुरुषवचसो भवन्ती' ति श्रुतिप्रसिद्धा
योषित् कुण्डे रेतो हविष आहुतिरुलतयज्ञेषु पञ्चमी तदूपा वा। कंबल्यास्या पञ्चमी
मुक्तिस्तदभिश्ना वा ।