पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२९१
सौभाग्यभास्करव्याख्या ।

'एष भूतपाल एवं सेतुविवरण एषां लोकानामसंभेदाये' ति कावर्धते: । बेबी
पुराणेऽपि

यस्माद्धारयते लोकान्वृत्तिमेषां ददाति च ।
डुवरुधरण धातुर्जगद्धात्री मता बुधैः । ।

विशालेति-विशाले विस्तीर्ण अक्षिणी यस्यः सा वारणसीपीठाभि

मनिनी । 'धाराणस्य बिशाली’ ति यत् । विशालशब्दो बदरिकाश्रमवा
चकोऽपि हिमवद् तखसाधऍण नेपालपीठपरः, तस्य च पीठन्यासप्रकरणे नेत्र
स्थाने स्यास बाह्मपुराणवी विहितः । तेन विशालपीठमेवाक्षिस्थानं यस्या इति।

विरागिणीति-विरागो वैराग्यमस्या अस्तीति विरागिणी ।

प्रगल्भेति- सृष्ट्यादिकर्मसु प्रौढत्वाप्रगल्भा।

परमोदारैति-परमा च सौदारा च महती च। वेशतः कालतश्च महल
बतीत्यर्थः । 'उदारो दातृमहतोरियमरः । आकाशवत्सवंगतष निरय' इति
श्रुतेः । परं प्रकृष्टं मोदमानन्दमासमन्तादतीति वा । परमाण्यदानि जलन
यस्मिन्स परमवः समुद्रः स च प्रकृते भवसमुद्ररूपः तस्यारा आयूषविशेषो नासि-
केति च। । अकारप्रश्लेषेण अपगता रम येषां तेऽपरमा दरिद्रस्तेभ्य उदार ऐश्वयं
प्रबेति वा ।

परमो ति—पर उत्कृष्ट आमोदः परिमलः कीतिरिति यावत् । आ समन्त
मोदः संतोषो वा यस्याः ।

संनोमयीति-शुबस्य ब्रह्मणो मनःस्थानीयवाग्मनोमयौ । तदुक्तं महा
आसिष्ठरामायणे--

स भैरवश्चिदाकाशः सिब इत्यभिधीयते ।
अनन्यां तस्य तां विद्धि स्पन्दशक्तिमं नमयी ।

इति । मनःप्रधाना वा मनोमयी । ‘मनसैवानुद्रष्टव्यम्' इति भृश्या स्वहाने

अननीये मनस एव प्राधान्यात् ।। २२४ ।।

योमकेश विमानस्था वव्रण वामकेश्वरे।
पञ्चयन्नप्रियां पध्वनेतभङ्गणविज्ञापिनी ।। २२५ ।।