पृष्ठम्:श्रीललितासहस्रनाम.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
[दशमशतकम्
ललितासहस्रनाम ।

स्तुतिमतीति–स्तुतिरस्यां क र्मतासंबन्धे नास्तीति स्तुतिमती। स्तुपा मतिपत्र
ईषत्र यस्या इति वा । यत्स्तुत्या ज्ञानैकवयं लभ्येते सेति यावत् ।
धृतिसंस्तुतेति-भृतिभिः सम्यक्स्तुतं परिचितं वा वैभवं विभुवं यस्याः ।
‘संस्तवः स्यादरिचय’ इति कोशः । श्रुतिशब्दश्चतुःसंस्थापरो वा । ' यूगध•
योऽर्घः श्रुतयश्चतस्र' इति छःसुधाकरात् । तेन चतुर्धा परिचितं वैभवं इति
विग्रहः । 'शरीपुरुषश्छदपुरुषो वेदपुरुषो महापुष' इति मद्भ.गोषनिषदुतचतु
श्रृंहस्वपेत्यर्थः । कूर्मपृषेऽपि

चतस्रः शतयो देयः स्वरूपत्वे व्यवस्थिताः ।
अधिष्ठानवशातस्याः शृणुध्वं मुनिपुङ्गवाः ।
शान्तिविद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः ।
चतुर्मुहस्ततो देवः प्रोष्पते परमेश्वरः ।।
अनया परमो देवः स्वास्मानन्दं समश्नुते ।
चतुबंषि च देवेषु चतुभूतर्महेश्वरः।।

इति

मनस्विनीति -मनोऽस्याः स्वतन्त्रतया तिष्ठति नतु पराधीनवृतिकस्वेनेति
मनस्विनी ।
मानवतीति–‘ अस्मायामेधस्रजो विनिः ' मानश्चितसमुन्नतिरदरणं च
प्रियापराधसूचिका चेष्टा वा प्रमाणं वा प्रमितिर्वास्यामस्तोति मनवती ।
अशीति-महेशस्य स्त्री महेन्न। उक्तं च देवेषुषे -

महादेशसमुत्पन्ना महद्भिर्यत जावृता ।
महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृता । ।

इति । मङ्गलेति--मङ्गलरूपा आकृतिबंस्याः ।। २३ ।।

विश्वमाता। जगाम विशालाक्षी विरागिण ।
प्रगर्भा परमोदारपरमोव मनोमय ।। २२४ ॥

विश्वमातेति–विश्वस्य जगतो विष्णोर्वा माता। ‘सोमः पवते’ इत्युपक्रम्य

‘जनितोत विष्णो' fरति श्रुतेः ।

जगति-जगहृत्ते मृरूपेणेति जगमी । उपमाता या पालकरवात् ।
1. परमोदा