पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२८९
सौभाग्यभास्करव्याख्या ।

खदुःखयस्तपदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्याभावेऽपि तादृश-
स्य।वप्रस्ययस्य सुवचवत् । एव कृत्स्ननिर्णीताख्या अषि त्रयऽ इह वर्णनीयाः ।
तथाच विषयः

केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः।
निर्गते केवल चो केवलः कुट्टने क्यचित् ।।

इति । वस्तुतः केवलकुलधर्मवतीरयेवार्यः। विशेषणविशेष्यभावादिना परपरा-

वय एव भिन्नपश्योरेनमवनियमात् । अथवा दत्ताभयं इत्यत्र दानक्रियानिमित•
स्यापि दत्तापदस्य संज्ञास्वभङ्गकृत्य ' संज्ञपूण्योश्चे' ति पुंवद्भवनिषेध आधीयते
बंयाकरणैस्तद्वदिहापि कौलिनीपदस्यापि संशावत् कलिस्य केवला ज्ञानवस्य
ययेति बहुव्रीहिरपि संभवति । कौलिनीभिः केवल नियतेति तृतीयासमास वा
'तृतीया ततार्थेन गुणवचनेने' ति सूत्रे गुणोपसङ्गमः । द्रयवचनपरस्वेन
गुणवचनपदस्य व्याख्यानहं । गणमतवन् गुणवचनः । 'ययुटो बहुल 'मिति
भूते कर्तरि ल्युईति निर्णयस्यापि गुणवेन तत्कर्मवाचिनः केवलपदस्यापि गुणवच
नवम् ।
अनयंति-अनध्र्यमल्पमपरिच्छिन्नं यकवस्था में पदं पञ्चमूमनिसरूपं
तदातुं शीलमयाः। अनयैति दgन्तपर्छ आसमन्ताद् व्याप्तं यःकुंचल्यमिति वा।
न विद्यते कं वरुपं यत दकंबर्यमीदृशं यषदमिति व व्यास्त्रैयम् ॥ २२२ ।।

स्तोत्र'प्रया स्तुतिमत अतिसंस्तुतयंभवा।
मैन स्विन मामवती महेश मङ्गलाकृतिः ॥ २२३ ।।

स्तोत्रप्रियंति-स्तोत्रं लौकिको गृणनुवादः षधि

नमस्करस्तथाशश्च सिद्धान्तोक्तिः पराक्रमः ।
विभूतिः प्रयं चेति षडिषं स्तोत्रलक्षणम् ।

इत्यभियुक्तोक्तेः —

त्रिजगदृशास्वस्तिमतो मिथ्यजगदधिष्ठनः ।
भरद्वसुरेन्द्रनिर्मुक्तशस्त्रप्रस्थश्रवषणे ।।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
साम्राज्यदायिनी ।।

इत्यदिनमरूपः । प्रगीतमञ्जसाध्यकणिनिष्ठमृषभिघनं ‘वैदिकं स्तोत्रं वा प्रियं

यस्याः । तयश्च त आपश्च स्तोत्रपस्ताः प्रिया यस्या वा । स्तोत्रीशब्दस्य
पुंवद्भवः । देव मनुष्याः पितरोऽसुरानप्पदवाच्याः । 'तानि वा एतनि
चवायंभसीि' ति श्रुतेः । 'पञ्चम्यामहुत्वषः पुरुषवचसो भवती' ति भृता
घपामेव मनुष्यादिरूपतया परिणतवोक्तेश्च। ‘आप वा इदं सर्वमित्यादिश्रुतेश्च।
37