पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
[दशमशतकम्
ललितासहस्रनाम ।

वरेति— दरमीषश्चपा तथा स्मेरं स्मितवन्मुखाम्बुवं यस्याः मुखमम्बु
यस्मिस्तन्मूलाम्बूलं प्रवृत्तं दरत् शब्दस्मेरं शोभमानं मृगं यस्य इति
वा। कम्बू कण्ठेति यावत् । दरे मयकालेऽपि स्मेरमेव मुखाम्बुपं यस्या इति वा ।
कल्पान्तादिनैमितिककालेऽप्यन्यंषामेव भये न मुखबवण्यंम् । अम्बायास्तु सर्वद
स्मेरंगे । मखमिति यावत् । दरे भक्तानामादरविषये स्मेरं प्रसन्नमिति बा । अत्रेदं
बोध्यम्-
कलिनीति--एतच्छूलोकोतरार्ध चारि नामानि प्रतीयते । तत्र तृतीया
तिरिक्षनि पुनरुक्तानि त्रीणि भवन्ति ।

कुलाङ्गना कुलन्तः कौलिनी कुलयोगिनी ।
बलकरी केवल गृह्या कैवल्यपददायिनी।

इयथ त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च छलाक्षरसूत्रकारैः कलिनीफुल-

योगिनीयस्यैकपदत्वं स्वीकृत्य प्रकृते च कौलिनीश्येकमशिष्टमेकमिति नामद्वय
मङ्गकृतम् । यदुक्तं-

लपल दल ख्लरीडकिकटप्रती ।
लूयायूटदृक्षुरेङ्कीकरीयसी ।।

इति त्रयोदशाक्षरैः छाय । अष्टाक्षराणि त्रीणि न मातीत्यादिरीत्यैकवशतिनामानि

'सदाशिवकृद्भबिनी 'त्यारभ्य ' मानवतो 'रयन्तानि तत्र कथ्यन्ते । तत्र किको
इयक्षरद्वयेन त्यक्षरमेकं त्रयोदशाक्षरमेकमिति हे नामानी । कवणीषाद्याक्षरके
इयञ्चकेन प्रकृतं नामद्वयं वर्धेत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्ति-
मूलकतायः पूर्वमेवोतवान्धभिर्नामभित्रमत्रयकरणमपेक्ष्य नामचतुष्टयपरस्वेन
पदच्छेदवर्णनस्य युक्ततां मन्दानैरुं लकारैरस्मद्गुरुच रणेंचि ह षडक्षरमेकं नामवशिष्ट
अपरमिति च नामन स्वीकृत्य ‘कोलिन कुलयोगिनी 'स्पत्रापि वे नामनं स्त्री कृते।
पौनतपपरिहारस्वस्मिन्पक्षेऽपि तुल्य एव । नचैवं नामाधिक्यम । 'प्रसवित्र
प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृति ' रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्ना
मgयरर्वकारेपि गुचरणैरेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनी।
केवलेत्येकं नाम । नचैतत्पक्षे समासानुपपत्तिः । समानाधिकरणसमासे 'पूर्वकालंक
सर्वज रस्थूणनवकेवल १ समानाधिकरमैने' ति नियमम।केवलपक्षस्य पूर्वनिपाता
पत: । बहुश्रीहौ तु कौलिनीपदस्थ गुंबद्भावापत्तिरिति वाच्यम् । परंज्योतिरिया
विव भिन्नपदयोरप्येकनामस्वसंभवात् । फौलषभंवती केवलाघ्यज्ञानवती चेत्यर्थः।
ईश्वरज्ञानं केवलपदवाच्यम् । संनत तय। प्रयोगस्य बहुशो दर्शनात् । सकल-
धर्मेवमुक्ता वा केवला । मुखदुःखविमुक्ता वा। ‘तद्विमुक्तस्तु केवली' ति
शिवसूत्रे केवलीति संज्ञाया दर्शनात् ‘सुखसुखयोर्बहिर्मनन-'मिति पूर्वसूत्रोपात