पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२८७
सौभाग्यभास्करव्याख्या ।

अहसा प्रथमं पुष्पमिन्द्रयाणां च निग्रहः।
क्षान्तिः पुष्पं दयापृष्प ज्ञानपुष्पं परं मतम् ।।
तप:पुष्पं सस्यपुष्पं भावपुष्यमथाष्ट्रमम् ।

इत्यभियुक्तोक्तेः संविदादिपक्षद्वयमिहृष्यनिदेष्टव्यम् । तयोश्च कुसुमसद्भावश्यंत

ग्यस्य कुसुमित्येव पक्षद्वयेऽपि विग्रहः ।
सदेति--सदा नित्यं उदित उदयवती स्त्रप्रकाशवत् । ससु सज्जनेषु
आसमन्तादनशयेनोदिता वा ।
सचतुष्टे ति--एवमेव सदानुष्टेश्यस्य ववथा ।
तरुणं ति -तरुण मध्याह्नकालिक आदित्यः सूर्यस्तद्वपाष्टसा श्वेतरता ।।
न च गौरी इयमेर्यादभिविशेष उद्भव्यः। मूतिभेदेन ध्यानभेदेन वा व्यवस्थप
पत्तेः। भूयते च ‘तद्यथा महारजनं वासो यथा पाण्डवाविकं ययेद्रगोप' इति ।
स्मर्यते । -

शान्ता धवलवर्णाभ मोक्षधर्मप्रकल्पने ।
स्त्रीवर्य राजवश्ये च जनवश्ये च पाटला ।।
पीता धनस्य संपन्न कृश्ण मरणकर्मणि ।
बश्वविधे षणे प्रोक्ता भृङ्गरे पाटला।कृतिः ।।
सर्ववर्णा सर्वलाभे ध्येया ज्योतिर्मयी परम् ।।

इति ।। २२१ ॥

दक्षिणशक्षिणाराध्या देश्स्मेरमु खम्ब्जा ।।
कौलिनौकेवलाऽनघ्नीकंवल्पफलदायिनो ।। २२३ ।।

दक्षिणे ति--दक्षिणया दक्षिणेः कुशनंबराध्या । दक्षिणेः पण्डितैरदक्षिणं

मुंठंश्चेति वा । दक्षिणमार्गप।सबेन व । ममार्गापासकेन चेति व ! यद्वा केवलकर्म
जिज्ञासवो दक्षिणा इत्युच्यन्ते ।

विद्यया तदारोहति यत्र कमः परामताः ।
न तत्र दक्षिण यन्ति नाविद्वांसस्तपस्विनः ।

इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिण प्रविदः तथाNराध्या ।

चतुविधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।
आतों जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।

ति वचनात् ।