पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८४
[दशमशतकम्
ललितासहस्रनाम ।

सर्वाशापूरको यस्माद्दक्षिणस्तत उत्तमः।

इति । इति घेतालभैरवौ प्रति बिवचनम् । एतत्पक्षे सध्यापसव्यो व तो माग

चेति कर्मधारयः। तयोः स्थिता । मार्गद्वयेनाप्यूपास्ये स्यर्थः । वाममार्गेणीबोप
स्यानां त्रिपुरभैरव्यादिदेवतानां दक्षिणमार्गेणेवोपास्यानां शरदादिदेवतानामुभयपाषि
विकल्पेनपास्यामां शिवदूत्यादिदेवतानां च परमयंदृष्ट्या त्रिपुरसुन्दर्यभेद इति
यावत् । इयम्या व्याख्या ।। किमत्र 'सध्यापसव्यसौषुम्णेष्वि' ति शिवसूत्रं प्रयो
गादिडापिङ्गले सव्यापसव्ये अर्थात्सौषुम्णा एव मार्गपदेन परिशेषादुत इत्यत्यन्य
व्याख्या ।। अत्र द्वितीयव्याख्यानेऽपि मार्गपदेनैव पारिशेष्यास्तक्षगया ध्रुवमागण•
दाने सति त्रित्रिपदकद्वन्द्वसमासपसव्यापसव्यमर्गपदत्रयं द्विपदकद्दूगर्भकमंघारयः
रुपं चकपदमिति चतुर्थी परानां पुनीन्द्वपत्रदैकशेषेण व्याख्याचतुष्टयसमुच्चयोऽव
गन्सव्यः । 'अथ य एतौ पन्थनौ न विदुस्ते कीटः पतङ्ग। यदिदं दन्दशूक '
मित्यादिश्रुत्युक्तरीत्या ये मार्गद्वयभ्रष्टाः कष्टमपदं प्राप्तास्तेषामप्यापदमनायास-
नामस्मरणादिसधनमात्रेण दयया निवरयतीत्यह- सर्वोपविति । सर्वा अषदो
विशिष्य नितरां वारयति । तथा कूर्मपुराणे देवीवाक्यम्

ये तु सङ्गपरित्यज्य मामेकं शरणं गतः ।
उपासते सदा भवतघ। योगमैश्वरमाश्रिताः।।
सर्वभूतदयावन्सः शान्ता दान्त विमरसराः ।।
अमानिन) बद्धिमन्तस्तापसाः सं यतव्रताः ।
मच्चिता मद्गतप्रप्रा मञ्चनकथने रताः।
संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ।।
ये चोक्तं लक्षणंडून अपि मन्नामजापकः।
तेषां नित्याभियुक्तानामपदां पर्वतानपि ।
नाशयामितरा नदीपेन नचिरादिव।

इति । हरिवंशेऽपि देव प्रति विष्णूवाक्यम् 'नू णां वधं वधं रोगं पुत्रनाशं धनक्षय’

मित्यादिना यत्परम्परामुपन्यस्य 'आपत्सु निखिलासु वं रक्षस्येव न संशय' इयम्तम्।
मराठेऽपि ब्राह्मादिकृतदेवस्तोत्रान्ते

शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि ।
न तेषामपदः कश्चिऽजायन्ते क्वापि संकटः ।

इत्यादि । अभियुक्ता अप्याहुः-

आपदि कि करणयं स्मरणीयं चरणयुगलमम्बयः ।
तरस्मरणं किं कुरुते ब्रह्मादीनपि च कंकरीकुरुते ।

इति ।