पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२८३
सौभाग्यभास्करव्याख्या ।

विधिवत्स्नानदानाभ्यां सर्वे पद्विधिपूजनम् ।
क्रियते सरहस्यं तु तद्दक्षिण्यमिहोच्यते ।
सर्वत्र पितृदेवाद यस्मद्दति दक्षिणः।
देवी च दक्षिणा यस्मात्तस्माद्दक्षिण उच्यते ।।
या देवी पूज्यमाना तु देवादीनमशेषतः ।
यज्ञभागग्स्वयं भी इक्ते सा वाम तु प्रकीतिता ।।
पूजकोऽपि भवेद्वामस्तमात्रं सततं रतः।
पञ्च यज्ञश्र व कुर्यान्न कुर्याद्धमपूजने ।।
अन्यस्य पूजाभागं हि यतो गृहाति वामिका।
यः पूजयेन्नम्यभावंनं तस्य ऋणमो नम् ॥ ।
पितृदेवनरादीनः जायते तु कदाचन ।
सर्वत्र त्रिपुरायोगस्तेन मार्गेण गच्छतः ।
यद जायंत प्राज्ञस्य तद मोक्षमवाम्यात् ।
चिरेण लभते मोक्ष वमेन त्रैपुरो नरः ।।
ऋणशोधनजैः पापैराक्रान्तत्वेन भैरवः।
इहलोकं मुखंश्वर्ययुक्तः सर्वत्र वल्लभः ।
मदनोपमकान्तेन शरीरेण विरजताः ।
मराट्रक चे राजनिं वशीकृत्य समन्ततः ।।
मोहयन्वनिताः सर्वाः कुवश्च मदवि ललाः ।
सिहान्व्याघ्रस्त रणैश्च भूतप्रेतपिशाचकान् ।।
वशीकुर्वन्विचरति वायूवेगो ह्यवारितः।
बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् ।
यो यजेत्परया भक्तञ्च पञ्चवणोपमः कृती ।
कामेश्वरौ तु कामाख्यां पूजयेत्तु यथेच्छया ।
दाक्षिण्यवथवा चम्यासवंथ । सिद्धिमाप्नुयात् ।
महामायां शारदां च शैलपुत्र तथंध च । ।
यथयप्रकरेण दाक्षिण्येनैव पूजयेत् ।
यो दाक्षिण्यं विना भावं गहामथादिमर्चत ॥
स पपः सर्वलोकेभ्यश्चयो भवति रोगधक ।
अन्थास्तु शिवदूत्याद्या या देव्याः पूर्वमीरिताः ।।
ता दाक्षिण्यद्वामतो वा पूजनीयस्तु साधकैः।
किंतु यः पूजको वमः सोऽन्याशापरलोपकः ।