पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
[दशमशतकम्
ललितासहस्रनाम ।

निक्षिपेदित्याकारकः । ईदृ न मार्गे देवर्षिपितृणमृणशोधनाभव जयं पातकम् ।
दक्षिणमार्गे तु श्रौतदिततकर्माङ्गदेवतास्थाने स्त्रपास्यदेवतंत्र भावनीयेति ।
निर्बन्धः अपितु ततद्देवताविषयकतन्त्रेषु यानि कर्माणि विहितानि तदङ्गत्वेनैवेति
सर्वकर्मणामपरोधाभबादस्मिन्मार्गे तादृशं पातकं तस्तथेति इडिति मोक्षः। बाम
मार्गे तु विलम्बितः । ऋणशोधनभावेन कचिश्कलं प्रतिबन्धात । अत्रैवं सति
अनुष्ठानतोऽपि कठिने मोक्षांशेऽपि विलम्बिते सःने कथं शिष्टानां वाममार्गे
प्रवृत्तिरिति वाच्यम् । ऐहिकानामुच्चावचफलनामिहैवजन्मनि भोगलिप्सया मोक्षे ।
स्वस्थविलम्बस्य सोऽध्यत्वात् । भक्तिमुक्तिप्रदश्चेन वषयिकवीिटन प्रवृत्तिसंभ
बात् । ऐहिकभोगविरक्तशिष्टानां तु मोक्षे विलम्बस्यासदृष्यस्वाद्दक्षिण एवं मार्गे
प्रवृत्तिरिति विवेकः । तदिद सविस्तरं निरूपितं कलिकापुराणे

सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवम् ।
त्रिपुरां चिन्तयेन्नित्यं वेदमन्त्रेषु च क्रमात् ।।
देवनाममु सर्वेष भैरवीति पदं सदा ।
कुर्याद्विशेषणं नित्यं नरवयं निविशेषणम् ।।
आ१: पुनन्तु पृथिवी मूवधा त्रिपुरभैरवीम् ।
कुर्यादाचमनं विप्रो दुषदायां तथा चरेत् । ।
इदं विष्णु भैरवस्तु विचक्रम इतरतम् ।
मृदालम्बनकृत्येषु भग्नमेतं नियोजयत् ।
गायत्रीं त्रिपुरद्यां तु भैरवीभूचरञ्छुिभाम् ।।
मातंडभैरवायेति भूययाध्यै निवेदयेत् ।
उदुत्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्ये तु शेषे भैरत्रमीरयेत् ।
तर्पणादौ प्रद्युञ्जीत तूपतां ब्रह्म भैरवम् ।
आवाहने च स्वपितृन्भैरवानित तर्पयेत्। ।
तप्यतां भैरवि मातः पितभैरव तप्यताम् ।
आदौ च त्रिपुरा पूर्व तर्पणेऽपि प्रयोजयेत् ।
ज्योतिष्टोमश्वमेधदो यत्र यत्र प्रपूजयेत् ।
तत्र भैरवरूपेण देवी मपि च भैरवम् ।
एवं तु वाम्यभावेन यजेत्त्रिपुरभैरवम् ।
एषा वामेन मार्गेण पूज्या दक्षिणतां विना ।।
ऋषीन्देवान्पितृदयैष मनुष्यभूतसंचयान् ः
यो यजेत्पञ्चभियंशैर्बणानां परिशोधनैः।