पृष्ठम्:श्रीललितासहस्रनाम.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२८१
सौभाग्यभास्करव्याख्या ।

इति । अंजवीष्याः मूलदिनक्षत्रस्य वैश्वानरपथाच रमनक्षत्रत्रयात् भूतारम्भकृतं
अपप्रवृक्सिमार्गबोधकं कर्मकाण्डात्मकं वेदभागम् । जयभामा इति मता अपि स्वकुले
एष पुनःपुनर्जायमाना इति समुदायार्थः । तथा तत्रैव

नागवीथ्युत्तरं यच्च सप्तविभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।।
तत्र ते बलिनः सिद्ध विमला ब्रह्मचारिणः ।
संततं ये जुगुप्सति तस्मान्मृत्यु जितश्व ते ।
अष्टाशीतिसहस्राणि मुनीनामूर्धारेतसाम् ।
उदक्षस्थानमर्यम्णः स्थितश्चाभूतसंप्लवम् ।।
ते संप्रयोगालोभस्य मैथुनस्य च वर्जनात् ।
इच्छाद्वेषप्रवृत्या च भूतारम्भविवर्जनात् ।
पुनश्चाकामसंयोगादिच्छदेदेषदर्शनत् ।
इत्येवं कारणैः शुद्धस्तेऽमृतत्वं हिभेजिरे ।
आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ।
त्रैलो।त्रयस्थितिलऽश्रमपुनर्मर डयत ।

इति । नागवीथ्युसरं अश्वम्यदभ्यंतरम् । भूतारम्भविषर्जनत् प्रवृत्तिमार्गपरि

यागन । तृतीयमार्गेण सह फलं वयं मप्रसङ्गक्षीदत आह-आभूतसंप्लवमिति ।
तथा तत्रैव ---

ऊपतरपभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिश्यं तृतीयं व्योम्नि भासुरम् ।।
निधृतदप५ ॐानां यतीनां संयतात्मनाम् ।
स्थानं परमं विप्र पुण्यपापपरीक्षये ।
अपुण्यपुण्योपरमे क्षीणाशेषहेतवः ।
यत्र गव न शोचन्ति तद्विष्ण: परमं पदम् ।
दिवीव चक्षुरशतं योगिनां तन्मयमनाम ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ।।

स्यादि । ऽस्यप व्या।स्या । । एवंवा ।। 3शसनक्रमे हि द्वौ मां दृश्यते वाम-

मार्गे दक्षिणमार्गश्चेति । तत्र वाममग नाम स्वस्ववर्णाश्रमविहितानि यान्ति
कर्माणि, धौतन्यग्निहोत्रादनि, स्मर्तान्यष्टकादीनि, तान्त्रिकाणि मप्रसिद्धादीनि,
तेषु सर्वेषु या या देवताः प्रधानभूता अङ्गभूता वा तत्तस्थाने स्वोपास्यामेव देवतां
सहवं ण । तत्तद्देवतावाचकपदोत्तरं विशेष्यत्वेन स्वदेबतावचकपदं सर्वमत्रेषु
अवयंतु
36