पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
[दशमशतकम्
ललितासहस्रनाम ।

इति । याम्य भरणी । आदित्या अदितिदेवत्या पुनर्वसुः । मार्गे मृगवथी ।
स्पष्टमन्यत । अत्र सध्यादयस्त्रयोऽपि शब्दः प्रत्येकं मार्गत्रयस्यापि वाचकः
संभवन्ति । तथाहि 'वामं शरीरं सव्यं स्यादपमव्यं तु दक्षिण 'मिति कोशाप्रकृते
सव्यशब्देन नागवीथीगजबी व्यंरावतवथ्यात्मक उत्तरो मग विवक्ष्यते । अपसव्य
शब्देन स्वजवीथीमृगवीथीवैश्वानरवीथ्यात्मको दक्षिणो मार्गः मार्गशब्देन
सामान्यवाचिनैव पारिशेषादातवीयगोवीथीजारद्गववीध्यात्मको मध्यमो मार्ग
उच्यते । यथा उत्तरमार्गा मृगशीर्षसंबन्धत्वेन मृगस्थापं भर्ग इति व्युत्पया
मार्गपदेनोच्यते । मध्यमस्तु सव्यपदेन दक्षिणमस्सव्यस्थानीयत्वात् । अपसव्यस्तु
यथास्थित एव । यदा ' सव्यं दक्षिणवामयो' रिति कोशाद्दक्षिणमध्यमगविव सव्था
पसव्यपदेनच्येते । उत्तरस्तु मार्गपदेनेति त्रयाणां प्रमाणां वामसंस्थक्रमेण निर्देशः
संपद्यते। अयवा दक्षिणमार्ग एव मृगवीथीसंबन्धित्वादुक्सव्युत्पत्त्या मार्गपदेनोच्यताम्
मध्यमस्तु सभ्यपदेन मार्गाद्वमवात् उत्तरमागूपेक्षया दक्षिणत्वाद्वा । अत एव
तद्विरुद्धत्वादुत्तरो मार्गोऽपसव्यः । मध्यम एव वापसव्यपदेन उत्तरमागपेिक्षया दक्षिण
स्थानीयवास व्यपदेन तूतर एवेति दक्षिणसंस्थाक्रमेणापि निर्देशः संपद्यत इयेक
व्यास्या । एवंवा ।। संध्यो देवपथनोऽचिरादिमाग निवृत्तिपरः प्राप्यः । अपसव्यः
पितृयामो धूम्रादिमार्गः प्रवृत्तिपरैः प्राय। मगंस्पशब्दो मार्गेषु स्षा स्थितिर्यस्मान्
दिति व्युपथा ध्रुवावस्थितिशालिविष्णुलोक पर:। आदित्यादिग्रहणां स्वस्वमने
स्थापनस्य ध्रुवाधीनभवत् । ईदृशमार्गत्रयरूपेत्यर्थः । एतद्विस्तरस्तु विष्णुपुराणे
द्वितीये –

उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम ।
पितृयानः स वै पन्था वैश्वानरपथाद्वहः ।
तत्रासते महात्मान ऋषयो ह्यग्निहोत्रिणः ।
भूतारम्भकृतं । शंसन्तो ऋत्विगुद्यताः ।
प्रारभन्ते तु ये जो फांस्तेषां पन्यास्तु दक्षिणः ।
चलत ते पुनहु स्थापयन्ति युगे युगे ।
संतप्ततपसा चैव मर्यादाभिः शतेन च ।
अयमानाश्ष पूर्वे व पश्चिमानां गृहेषु वै ।।
परिचमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ।
एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ।।
सवितुर्दक्षिणं मणं श्रिता ह्याचन्द्रतारकम् ।

इति । लोकालोकपर्वतस्योत्तरशृङ्गमगस्यस्थानम् । तदुक्तं मस्स्यपुराणे

लोकपालाः स्थिता हृते लोकालोके चतुर्दिशम् ।
तस्योसरभगस्स्यस्य शुद्धे देवर्षपूजितम् ।