पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२७९
सौभाग्यभास्करव्याख्या ।

पृथिव्यादीनि षशतत्वाग्न्यागमवेदिभिः ।
उक्तान्यमुष्य तत्वाध्वा शुक्रमज्जास्थिरूपधृकं ।

इति ।

तत्त्वमति--महावाक्यस्यग्रोस्तदवंपदयरयौ शिवजीवौ स्वरूपमस्य।ः।
सामेति--सामगानं प्रियं यस्याः । सामगाश्छन्दोगाः अनयत्प्राणवप्रिया
यस्या इति वा ।
सस्यंति--' सोममर्हति यः' इति सूत्रेण यत्प्रत्यये सोमयागाह सोम्या।
उमया सहितः सोमोऽवयवोऽस्मा इत्यर्थे ‘मये चे' ति सूत्रेण वा यप्रत्ययः। अथवा ।
'सोमः कर्रचन्द्रयोः '। सोम इवाहादिकेत्यर्थे शखादित्वाद्यप्रत्ययः । ‘तत्र
साधु' रिस्यथं यश्रत्ययो वा । सौम्येत्यादिवृद्धपाठे तु चतुर्वण्यदित्वास्वार्थे यत्।
सबशिवेति--सदाशिवस्य कुटुम्बिनी भार्या श्यामलाभूद्धविद्यारूढाविरूपे-
त्यर्थः ।। २१९ ।।

सध्यापसव्यसर्गस्था सर्वापद्विनिवरिणी ।
स्वस्य स्वभावमधुर और धीरसमा ता ॥ २२० ॥

सष्पसयेति- सव्यश्चापसव्यश्च मर्गश्च सर्वथापसव्यमार्गास्तेषु स्थिताधि

कृता । वितरणपालनधिकारादिदानक्षमेति य|बत् । तेषां त्रयाणां स्थान स्थिति
र्यस्यामिति वा । सन्ति हि सचितुमण्डलस्योसर-दक्षिण - मध्य - भगभेदेन त्रयो
मार्गाः । अश्विन्यदिभिस्त्रिभिस्त्रिभिर्नक्षत्रैरेकका बोथे । तादृशीभिस्तिसृभिस्ति
सृभिर्वीथीभिरेकैको मार्गः। तदेतद्विस्तरेणोतं वायुपुराणे

अश्विनी कृतिका याम्या नागबौथीति शब्दिता ।
रोहिष्यदं मृगशिरो गजवीथ्यभिधीयते ।।
पुष्याश्लेषा तथाविस्या वाथ चंरावती स्मृता।
एतास्तु वीथयतिस्र उत्तरो मार्ग उच्यते ।।
तया वै च।पि फल्गुन्यो मघा चैवार्षती मता ।
हैस्तश्चित्रा तथा स्वाती गोवीगत्यभिशब्दिता ॥
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ।
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥
मुलाषाढोतराषाढ। अजवीथ्यभिशब्दिता ।
श्रवणं च घनिष्ठा व मार्गी शतभिषस्तथा । ।
बैदवानरी भाद्रपदे रेवती चैव कीतिता ।
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।