पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७८
[दशमशतकम्
ललितासहस्रनाम ।

तस्याधिकेति--तत्त्वानि प्रलयपर्यन्तस्थायिवस्तूनि षत्रिशत्संस्यान्येव। षष्ठा
दीनां तवपदवाच्यत्वाभवत् । उक्तं षाभियुक्तै--

अप्रलमं मत्तिष्ठति सर्वेषां भोगदायि भूतानाम् ।
ततस्त्वमिति प्रोक्तं च शरीरघटादि तस्वमतः ।

इति । तेम्योऽघिका तन्नाशेऽयवस्थानात् ।

तस्वेति-तत्स्व मयी तस्वभ्रचुरा । यद्वा तयं शिवतत्वं तदधिका चिमणी
चेति नामद्वयर्थः संप्रशlतासंप्रज्ञातसमाधिद्वयह पेति यावत् । तदुक्तं आनर्गचे

स्वयंप्रशतसंज्ञस्तु शिवाधिक्येन जायते ।
असं प्रज्ञातनाम तु शिवतत्वेन वै भवेत् । ।

तल्लक्षणं अपि तत्रैव-

स्वयंप्रज्ञातंभेदस्तु तीक्षतीव्रतरो भवेत् ।
असंप्रज्ञातभदस्तु मन्दमन्दतरस्तथा ।।
हस्थरोदनरोमऽघकम्पस्वेददिलक्षणः।
तो व्रतीघ्रतरो देवि समाधिपलक्षितः ।
तिमेषव्रजते नेत्रे वपुस्तरलक्षणं स्थितम् ।
मन्दमन्दतरो देवि समाधिपलक्षितः ।

इति । इदं च दृषं तेजोभिशषे मनोधरणेन भवति । तच्च तेजः स्वनाथमुखादव

गन्तव्यम् । अथवा आरमतत्वं विद्यातत्त्वं शिवतत्वं चेति त्रिविधतवमयी । तस
मष्टिरूपसर्वतत्स्वरूस्वामिविघतत्वाविका चेत्यर्थः । चतुबधतत्वस्वरूपमुक्तं वृद्धे:-

मधसमात्मतत्वं विद्यातत्त्वं सदशिवन्तं स्यात् ।
शकितराव शिवतत्वं तुरीयतत्त्वं समिष्टिरेतेषाम् ॥

इति । सत्तत्त्वं चित्तत्वं अनन्दतत्वं चेति त्रयःणां स्वरूपम् । सच्चिदानन्दार्पण

जातेषु शिवादिक्षिरमन्तेषु शिवशक्तघोरानन्दांशोत्रवृतःसदाशिवेश्वरशुद्धविद्यानां
चिदंशोऽनावृतःमायादिक्षिर्यन्तानां तु संदंसमात्रमनावृतं, सच्चिदानन्दानामुनरो
तरावरणाभावस्य पूर्वपूर्वावरणाभावव्याप्यवनियमाच्छिवतत्त्वे श्रयमप्यनावृतम्,
विद्यातत्वे सञ्चिदंशवनावृतौ, आनन्दांशे त्वल्पमावरणं, आत्मतत्वे तु चिदानन्दांश
सम्यगावतौ तिष्ठतः । आत्मशब्दोऽप्यमलभ इत्यादिप्रयोगेऽस्तित्वमात्रपरस्वेन
प्रसिद्धः, विद्याशब्दो ज्ञानरूपचित्परः, शिवशब्दो मोक्षरूपानन्दे प्रसिद्ध हति । तेन
शब्दत्रये चैव सच्चिदानन्द शिववलाभ इति तत्त्वत्रयरहस्यम् । यद्वा षड़वामक
परमात्मशरीरे षत्रिंशदात्मकतत्याज्यनोऽभ्यवयववत्वात्तत्वमयो । तयुगं कामिके