पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२७७
सौभाग्यभास्करव्याख्या ।

प्रयमुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्या ।

इति । नादे रूपमस्या वा। तदुक्तं स्वच्छन्दतने ‘रोषिन्यायं यदुक्तं ते नादस्त

स्योध्वंसंस्थित 'इस्यादिना 'तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् । ध्याये
दित्यन्तेन ।
विज्ञाने ति-विज्ञानस्य ब्रह्मसाक्षात्कारस्य कलन स्वास्मसाक्षाकरः 'चतु-
दशानां विद्यानां धारणं हि यथार्थतः ? विज्ञानमिति तद्विद्य' दिति कौमतं वा
विज्ञानम।
कस्यैतिकलासु सधुः कज्ञया । यह कलयितुमहं कन्या उषःकालरूपा
वा। कादम्बर्यादिरूपा वा ।
कल्यं सर्गे प्रभाते च कस्य नोरोगदक्षयोः ।
त्या कल्याणवची स्थकदम्बयीमपि स्मृता ।।}}इति विश्वः ।
विदग्धेति--विदग्धा चतुर्यशीला।
बंबवेति—भ्रमोक्षपरभागे वृत्तसन्निवेश बैदयं तदासनं यस्याः । उक्तं च
स्वच्छतने 'हाकिनीमण्डलाद्वै बिन्दुरूपं तु वर्तुल 'मित्यादिना तत्र ५मं शिषं च
वर्णयित्वा तस्य वामभागे समासीन शान्त्यतीता मनोमनी' त्यादिना विद्वन्दु•
संबन्धिचनं सर्वानन्दमयाख्यमेवासनं यस्या वा । बिन्दूनां समूहो बैन्दवं तदेवासनं
तदभिधेयार्थानामाधारोऽभिधायको यस्या इति व । तथाच ज्ञानार्णवतन्त्रे -

बिन्दुव्यूहं प्रवक्ष्यामि बीजरूपं वरानने ।
हुंकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति ।।
सकारं बिन्दुसर्गास्यां हरिश्चाहं सुरेश्वरि ।
अविनाभवसेंबधौ लोके हडिाविति ।।

इत्यादिना धामादीनामिच्छादीनां भूरादोनां जाग्रदादोनां च त्रयं त्रयं बिन्दुरूपमेवो

वस्त्रोपसंहृतम् ' एवं बिन्दुत्रयैर्योगत्रिपुरानामरूपिणी' ति । यद्वा अकारप्रश्लेष
णाप्सु यदैन्दवबिन्दुसमूहस्तस्मिञ्जीवकदम्बे आस्ते बिम्बरूपत्वादभेदेन स्वयमेकंव
बहुषु प्रतिबिम्बेषु तिष्ठति । ‘एकधा बहुध चैव दृश्यते जलचन्व 'दिति श्रुतेः
।। २१४ ।।

तस्याधिका तत्त्वमयी तथनपुंस्यहणीि ।
सामसमप्रिया सौम्या शिवछंसिनी ।। २१९ ॥


1. तमर्थस्वरूपिणी