पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
[दशमशतकम्
ललितासहस्रनाम ।

अयमेवार्थःतस्मिन्हिरण्यमय इत्यादिसप्तम्यन्तं पञ्चकं समानाधिकरणं स्पष्टार्थम्।
त्रिकोणे यदस्ति बिन्दुरूपं चक्रे तस्मिन् यज्ञे पूज्यं तत्प्रसिद्धं ब्रह्मविद आरमनीव
विदुः। आत्माभेदेनेत्र विन्दुभेदेनापि ब्रह्म मन्यन्त इत्यर्थः।।

ति-कूटयति छलयस्यामनमनन्दादिकमावृत्य संसारे पातयतीति कूटम
ज्ञानं तदध्यक्षतया तत्र तिष्ठति । ‘कटस्थमचलं ध्रुव ' मिति स्मतेः । कूटस्याज्ञा-
नस्य स्था स्थितिर्यस्य त्र? । कूटो गिरिशृङ्ग तद्वन्नस्थिमया तिष्ठतीति वः ।
अयस्कारैः प्रहाराधिकरणत्वेन भूमौ निखातो लोहविशषः कूटस्तद्वन्निविकारा वा ।
कूटानां विश्वसमूहानां स्थितिर्यस्य वा। वाग्भवादं कूटत्रये तिष्ठतीति वा । कटं
पुरद्वारं श्रीचक्रान्तगंतत्रिस्रोणं तत्र तिष्ठतीति वा ।

कूटं यन्त्रजूते राशौ निश्चले लोहपुरे ।
मायाद्रिशृङ्गयोस्तुच्छे सीरादयश्चदम्भयोः । ।
पुरद्वारे च शंसन्ति ।

इति विश्वः ।


कुलहपिपीति-कुलं कलमाग बाह्यपूजा वंश आचरो वा ते दूपिणी ।२१७।

बीरगीनिया बी नेटकम् नाद रूपिषी ।
विज्ञान कालमा कल्पि विदग्धा चैव षासनी ।। २१४ ॥

थोरगीति-वीराणां गोष्ठी सभा सप्त लोपो व प्रिया यस्याः।


घोरेति–स्वयमपि वीर्यवत्यहोरा । 'पतिपुत्रवती बरे' ति तु नाममन्
मायाम् ।

नश्यंति–निर्गत।नि कमणि यस्मात्स निष्कर्मा तस्य भावो नैकायं
तEती नैकम्य। अर्शआदित्यास्मरवधूयोऽश्रत्ययः । स्वार्थे व्र ६ । कमल पा
भाववतीत्यर्थः । 'लिप्यते न स पापेने' ति स्मृतेः ‘न पुण्यपापे ममे' ति श्रुतेश्च ।
योगसूत्रमपि 'सेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर ' इति ।।

इति भास्कररायेण कृते सौभाग्यभास्करे ।
नवमेन शते नाभूद्दशमी धोबिनी कला ।। १०० ॥


इति श्रीमन्मलितासहस्रमात्रभाष्ये नवमशतकं नाम बदामी कला ।। १० ।।


नातिनादः प्रणशिरस्थितस्तदूपा । तदुक्तमभियुषर्तः

आनन्दलक्षणमनाहतनाम्नि वेश
तदामन परिषतं तव रूपमशे।